________________
. . प्रेमाणनयतत्त्वालोकसूत्राणि ३५. नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्त. रापेक्षायामनवस्थिते१निवारः समवतारः । ५१
३६. नाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव ... तत्प्रसिद्ध । ५१ ३७. अन्तर्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिप्तिरुद्भावनं व्यर्थम् ।
५२ - ३८. पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहि
... ाप्तिः । ५२ . ३९. यथाऽनेकान्तात्मकं वस्तु, सत्त्वस्य तथैवोपत्तेरिति, अग्निमानयं देशः धूमव
त्वात् , य एवं स एवम् , यथा पाकस्थानमिति च । ५२ ४०. नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्षहेतुप्रयोगादेव तस्याः सद्ः
भावात् । ५३ ४१. समर्थनमेव परं परप्रतिप्रत्यङ्गमास्ता, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तद
संभवात् ।५३ . ४२. मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिंगमनान्यपि प्रयोज्यानि । ५३ :: ४३. प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः । ५४ ४४. स द्वेघा साधर्म्यतो वैधयंतश्च । ५४ ४५, यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यतें, स साधर्म्यदृष्टान्तः । ५५ ४६. यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः । ५५ ४७. यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदश्यते, स वैधय॑दृष्टान्तः । ५५ ४८. यथाऽग्न्यभावे न भवत्येव धूमः यथा जलाशये । ५५ ४९. हेतो. साध्यधर्मिण्युपसंहरणमुपनयः । ५५
५०. यथा धूमश्चात्र प्रदेशे । ५५ . .. . ५१. साध्यधर्मस्य पुनर्निंगमनम् । ' ५५
५२. यथा तस्मादग्निरत्र । ५५ ।। . ५३६. एतेः पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते । ५६ .. ५४. उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिधमानत्वात् । ५६
५.६, उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनम् , अनुपलब्धिश्च । ५६ . ५६. विधिः सदशः । ५.६: