SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ रत्नावृत्तिगतावतरुणानां सूची भ्रमः कथा त्रयस्याऽत्र निप्रहस्थान निर्णयः ३. ९४२ भावः स्वतः समर्थश्चेत् उपकारः किमर्थंकः २. १९२ भावः स्वतः सुमर्थप्रचेत् पर्याप्तं सहकारिभिः २. १९२ भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् १. ११५ भावो भवत्स्वभावश्चेत् कृतमुत्पादहेतुभिः २०७ भावो हि नश्वरात्मा चेत्, कृतं प्रलयहेतुभिः २. २०३ भूतिर्येषां क्रिया सैव कारणं सेव चोच्यते १. ७९ मन्दमतिप्रतिपत्तिनिमित्तं सौगत | हेतुमथा मिदुमधीयाः २.४७ मन्दमतस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमना.. इयपि प्रयोज्यानि [ ३. ४२.] २.४५ मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मणे । ३. १२१ मोक्षे भट्टे च सर्वत्र निःस्पृहो मुनिसत्तमः । ३ ९१ यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् । ३. ९४ यन्त्रैव जनयेदेनां तत्रैवास्य प्रमाणता १. ५८ यदि परोपगमः प्रमितिस्तदा कथमयं प्रतिषेधविधिर्भवेत् २. ४३ यदि वपुष्परिमाणपवित्रितं ३. ६७ ययुत्पत्त्यादयी भिन्नाः कथमेकं त्रयात्मकम् ? २. २१९ यस्माद्ववतुरभावेन न स्युर्दोषा निराश्रयाः २. ९९ यस्मिन्नेव हि संतान भाहिता कर्मवासना ३. ४५ यां प्रनाद्विधिपर्युदासभिधया वाघच्युता सप्तधा १५३ २३ ७७ यावदात्मगुणाः सुर्वे नोच्छिन्ना वासनादयः ३. ८४ यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धेः २. ७१ यो वै वेदांश्च प्रहिणोति २. ९६ रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते १. ३५ वर्षातपाभ्यां किं व्योम्नञ्चर्मण्यस्ति तयोः फलम् ? ३. ५० वस्तुधर्मावेकाधिकरणौ विरुद्धावेककालावनवसितौ ३. १०५ वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये १. १५५ वादिवचनार्थमवगम्यः ऽनूद्य दूषयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयुञ्जीत क्षप्र. युज्जानस्तु दूषित परपक्षोऽपि न विजयी, लाभ्यस्तु स्यात् आत्मानमरक्षन् परघातीव वीर । ३. १३७ विकल्पयेोनयः शब्दाः [ दि. प्र० स० अने० अ. प. पृ ३३४ ३३७] १. २४ विकल्पाद् धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते २. २६३ विज्ञप्तिः फल्दा पुसां न क्रिया फलदा मता । ३. ८१ विचारो वस्तुरूपचेत् किं सिध्येत् सर्वशून्यता ? १. ८८ विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः ३. १३९ विवेकवाचस्पतिरुच्छ्रिताज्ञः ३. १२५ वेदस्याध्ययनं सर्वं गुर्वध्ययन पूर्वकम् [ श्लोक ० वाक्या० ३६६ ] २. ९७ शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितिः [श्लो० चो० ६२] २. ९९ . शास्त्राण्यधीत्याऽपि भवन्ति मूर्खाः ३.८२ शिरसोऽवयवा निम्ना वृद्धिकाठिन्य वर्जिताः [मश्लो. अभा० ४] १.१८७
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy