SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ५. रत्ना० वृत्तिगतस्वनिर्मित पद्यानां सूची [ प्रथमो विभागाङ्कः, द्वितीयश्च पृष्ठसूचकः ] अकर्ता निर्गुणों भोक्ता ३. ६० अकारादिः पौद्गलिको वर्णः (४.९) २.८९ भयत्यनिश्चित्यै वादे वाद ३. ११३ अञ्जनं मरिच रोचनादिकं १. १३८ अत एव विलोकयन्ति सम्यक् १. १४३ अतीताऽनागतौ कालौ वेदकारविवर्जितौ २. ९८ - अत्थं गयमि आइच्चे पुरत्थाय २. २४४ अथ द्रुमादिव्यवधानभाजः १. १५२ अथ श्रीमदनेकान्त समुद्घोष पिपासितः २. १४३ भथानुमानादधिगम्य तेषां १. १५६. : अथापि मन्यस्वं निवेद्यते त्वया १ १५०. अभाऽप्यनुद्भूतया प्रमायाः १. १३८ अथाऽस्तु कार्म तैजसत्य १. १४१ अद्रिचन्द्र कलनेषु १. १३५ अद्रिचन्द्रकलनेषु येत्यदः प्राकू १. १५१ अनधिगताधिगन्तृ प्रमाणम् १. ३५. अनुद्भवद्रूपजुषो भवेयुः १. १४१ अन्तर्व्याप्तेः साध्यसंसिद्धिशकौ २.५० अप्राप्तार्थपरिच्छेदे १. १४७ - अमूहम्मूषिकारिणां १. १४३ भयस्कान्तादनेकान्त १. १५० अविवरतिमिरव्यतिकर १. १४३ अस्ति त्वगिन्द्रियेणापि १. १५६, आदिमा यदि तदापि १. १३६ आलोकसाचिव्यवशा] १. १४१ आशावासः समयसमिधां ३. १४४ आश्रयद्वारतोऽप्यस्य १. १५० इत्थं न चक्षुषि कथंचि १. १४३ उत्पत्तिरुद्भूततयाऽथ तासां १. १४३ उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्क १. १४२ एतदत्र विततीक्रियमाणं १. १४५ एतन्न युक्तं शतकोटिकाच १. १५२ एवं च प्राप्त एवैष १. १५९ कनकनिकषस्निग्धां मुहुर्मधुरस्मितां १ १४९ कर्पूरपारीपरिरम्भाजि १. १५८ कलशकुलिशप्राकार | दित्रिविष्ट कन्दरा १. १५३ कश्चिदत्र गदति स्म यत् १४९ कारकत्वमपि यद् न शोभते १. १५१ किं वा न प्रतिभासते शशधरे १. १५३ किञ्चाऽत्र संसूचितमादिशब्दात् १. १४९ कुर्महेत्र वयमुत्तर केली १. १३६ कृशतरतया तेषां नो १. १४४ क्वचित् साध्यनिवृत्त्या तु १.१४७ गृह्यते यदि विनेष सङ्गतिं १. १५८ चक्षुः प्राप्य मर्ति करोति १. १३४ चक्षुरण्याप्य धीकृद् १. १५१ चक्षुर्न तैजसभास्वर १. १३८ चक्षुषः सूक्ष्मतापक्षे १. १३६ चाकचिक्यप्रतीमास १. १४३ चामीकरादेरपि पार्थिवत्वं १. १३८ चार्वाकोsध्यक्षमेकं सुगत २. ३०० चेतः सनातनतया कलित १. १४५ छन्दः स्वीकुरुषे प्रमाणमथ २. १०१ ततोऽस्य तेनैव समं समस्ति १. १४९ तत्रादिमायां भिदि चेतसा १. १४५ तदिदं घुसृणमिश्रण १. १३८ तस्थौ स्थेमा तदस्मिन् १.१५३ तिमिरलहरीगुर्वी करोतु १. १८४ त्यादिवचनद्वयेन १ २०९ दम्भोलिप्रमृति प्रभिद्य भिदुरा १. १५२ दिग्देशानां श्रुतिविषयता १. १५७ दोषः स एवोत्तरकल्पनायां १. १४५ द्रव्यत्वरूपेऽपि विशेषणे स्याद् १. १३८ द्वारा तेऽपि सदने प्रणय ११५९ द्वितीयकल्पे किमसौ प्रवृत्ति १. १४६ न खलु न खलु शस्त्रं १. १३६
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy