SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७.५५ ] चौद्धाभिमतात्मक्षणिकतानिरासः । । .. (टि०) अथ नायमिति अकृताभ्यागमंकृतप्रणाशलक्षणः । वर्षातपाभ्यामित्यादि । तयोरिति वर्षांतपयोः । स इति आत्मा । असर इति आकाशम् , असत्कल्पनामात्रत्वात् शून्यमिति लोकेऽपि प्रसिद्धः । तदुपमयाऽऽत्मा नास्त्येव । सूर्धाभिषिक्त इति ग्रहाणामधि पतिः। तन्निवृत्ताविति आत्मग्रहमोहनिवृत्तौ । विरंस्यतीति रम क्रीडायां विपूर्वः । 'व्या.. परिभ्यो रमः' इति परस्मैपदम् । भविष्यती स्यति । यतिरमिनमिगमेमादितीडभावः । विराममासादयिष्यति । अन्यथेति अहंकारममकारप्रन्थिग्रस्ते आत्मनि स्वीकृते । .. . . ६२१ तदपि वार्तम् , हेतुफलभावप्रवाहस्वभावस्य सन्तानस्यानन्तरमेव नियामकत्वेन निरस्तत्वात् । यत् पुनः सुखादिविकाराभ्युपगमे चर्मादिवदात्मनोऽनित्यत्वं प्रसञ्जितम् , तदिष्टमेव, कथञ्चिदनित्यत्वेनाऽऽत्मनः स्याद्वादिभिः स्वीकाराद्; नित्यत्वस्य कथञ्चिदेवाभ्युपगमात् । यत्तु नित्यत्वेऽस्याऽऽत्मीयग्रहसद्भावेन मुक्त्यनवाप्तिदूषणमभाणि, तदप्यनवदातम्, विदितपर्यन्तविरससंसारस्वरूपाणां परिगतपारमार्थिकैकान्तिकाऽऽत्यन्तिकानन्दसन्दोहस्वभावापवर्गोपनिषदां च महात्मनां शरीरेऽपि किंपाकपाको पलिसपायसइव निर्ममत्वदर्शनात् । .. ... . . ६२१ *न-तभामा समस्त ४थन मासा पूरतु उन मसार छ; કારણ કે, તમેએ નિયામક તરીકે માનેલ હેતુલભાવ (કાર્યકારણભાવ)ના પ્રવાહરૂપ સન્તાનનું તે અમેએ હમણાંજ ખંડન કરેલ છે, વળી સુખ-દુખાદિથી થતા વિકારને સ્વીકારવાથી ચામડાની જેમ આત્માને વિષે જે અનિત્યતાને પ્રસંગ આપે તે તે ઈષ્ટ જ છે, કારણ કે–સ્યાદ્વાદીઓએ આત્માને કથંચિત અનિત્ય માનેલ જ છે અને અમે તેમાં નિત્યત્વ પણ કથંચિત માનીએ છીએ. વળી, આત્માને નિત્ય માનવાથી આત્મીયગ્રહની પ્રાપ્તિ અને તેથી નિર્વાણપદ (મુક્તિ)ની અપ્રાપ્તિરૂપ જે દોષ આવે તે પણ ચગ્ય નથી, કારણ કે, કિપાક. ફલના રસથી યુક્ત દૂધપાકમાં જેમ નિર્મમત્વ જોવાય છે, તેમ (શરૂઆતમાં મનેહર પણ અંતે) વિરસ સ્વભાવવાળા સંસારના સ્વરૂપને અને પરમાર્થથી એકાતે અત્યન્તાન-દમય મેક્ષના રહસ્યને જાણનાર મહાત્માઓને શરીર પ્રત્યે પણ નિર્મ. મત્વ જોવાય છે. (५०) तदपि वार्त्तमिति वात्तै असारम् । हेतुफलभावप्रवाहस्वभावस्येति कार्यकारण.. भावप्रवाहस्वभावस्य । यनित्यत्वेऽस्येत्यत्र अभाणीति भवता। .. .. __ (टि०) वार्तमिति वार्तामात्रं कपोलकल्पनाविलसितमित्यर्थः । न प्रमाणपथमनुसरति । ६२२ नैरात्म्यदर्शने पुनरात्मैव तावन्नास्ति, कः प्रेत्यसुखीभवनाथ यतिष्यते ?ज्ञान. क्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते ? न हि दुःखी देवदत्तो . .. यज्ञदत्तसुखाय चेप्टमानो दृष्यः; एकक्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव साधं. दध्वंसे । सन्तानस्तु न वास्तवः कश्चिदिति प्ररूपितमेव, वास्तवत्वे तस्य निष्प्रत्यूहा... ऽऽत्मसिद्धिरिति ॥ ५५ ॥
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy