SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ 360 મહાકવિ શ્રી જ્યરેખરસૂરિ ભાગ -૨ रत्नं जीवानां । तदेवदेव गुरु धर्म च सम्यगुलक्ष्यति । समस्त्र क्लेश पहाणरूपांमुक्ति च ददाति । यतः पिधान दुर्गति द्वारो, निधान सर्व संपदा विधान मोक्ष सौख्यानां, पुण्यैः सम्यक्त्वमाप्यते ॥ १॥ सम्यक्त्व मित्रादपरं न मित्र, सम्यक्त्व वंधो न परोस्तिवंधुः, सम्यक्त्व रत्नादपरं न रत्न, सम्यक्त्व लाभान् न परोस्ति लामः ॥ २॥ तिर्यगनरकयोरिहढा सम्यक्त्वमर्गला देवमानव निर्वाण सुखद्वारैक कुचिकार । भवेद् वैमानिकादवश्य, जंतुः सम्यक्त्व वासितः । यदि नौघात सम्यक्त्वो, वधायुनापि वैपुरा ॥ ४ ॥ तदाकर्ण भूपतिः पप्रच्छ । भगवान् सम्यक्त्व योग्यः कीदृशः स्यात् । गुरुभिरुक्त । भाषावुद्धि विवेक वाक्य कुशलः | शंकादि दोषो तो गंभीरः प्रशमश्रियापरिगतौ वऍद्रियोधैर्यवान् । प्राचीण्यं यदि निश्चिय व्यवहलतो मक्तिश्च देवगुरा । बौचित्यादि गुणैरलं कृततनुः सम्यक्त्व योग्यो भवेत ॥१॥ पुनः राज्ञाविज्ञप्त भगवन् पुराकेन भाग्यवता सम्यक्त्वमेवयंत्पालितां । तस्य च कि कलं जातमिति कथानक कथनेन मयि प्रसीद । ततो गुरुर्जगाइ यद्वेव नरदेवत सम्यक्त्व द्योतिनीमहदास श्रेष्ठिनः कथामवहितः श्रुणु || तथाहि ॥ આમ, “સમ્યકત્વ કૌમુદી' ગ્રંથમાં સમ્યકત્વના સ્વરૂપની તથા સમ્યકત્વના પ્રકારની વિચારણા કરવામાં આવી છે. તેમાં કવિએ. સમ્યકત્વના મહિમા વિશે કેટલીક ઉત્તમ પદ્ય પંક્તિઓ આપી છે. भ : सम्यक्त्व मित्रादपर न मित्र, सम्यक्त्व वंधोन परोस्तिवंधुः । सम्वत्व रत्नादपर न रत्न, सम्यक्त्व लाभान्न परोन्ति लाभः ॥२॥ Hilelll'll
SR No.011597
Book TitleMahakavi Jayshekharsuri Part 02
Original Sutra AuthorN/A
AuthorMokshgunashreeji
PublisherArya Jay Kalyan Kendra
Publication Year1991
Total Pages531
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy