SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ પંચાંગ વિરણ, [४०] સૂલ શ્લોક अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रा - स्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ અન્વય क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्वणवाडवाग्नौ अम्भोधि रङ्गतरङ्ग शिखरस्थितयानपात्राः भवतः स्मरणात् त्रासम् विहाय व्रजन्ति । શબ્દા क्षुभितमीपणनऋचक्रपाठीनपीठभयदोल्वणवाडवाग्नौः क्षेोलપામવાથી ભયંકર અનેલા મગરમચ્છરના સમૂહ તથા પાડીન અને પીઠ જાતિના મત્સ્યા વડે ભયાનક તથા મહાન વડવા.— ગ્નિવાળા. क्षुभित-क्षील भाभवाने सीधे भीषण -लयं४२ मनेसा सेवा नचक्र - भगरभछोना सभूड तथा पाठीन भने पीठ ब्लतिना भत्स्योथी भयद-लय ४२ मनेला तेभन उल्वण -भय१२, वाडवाग्नि थी थुक्त ते क्षुभितभीषणनचक्रपाठीनपीठभयदोल्वणवाडवाग्नि. तेना विषे या यह अम्भोनिधौ तु विशेषण હાવાથી સમસીના એકવચનમાં આવેલ છે.
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy