SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ यांग- विवरण い ' [3] સૂલ શ્લોક वल्गतुरङ्गगजगर्जित भीमनादमाजौ बलं बलवतामपिभूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ३८ ॥ અન્વય २०५. आजौ त्वत्कीर्तनात् वल्गत्तुरङ्गगजगर्जितभीमनादम् बलवताम् अरिभूपतीनाम् बलम् उद्यद्दिवाकरमयूखशिखापविद्धम् तमः इव आशु भिदाम् उपैति ॥ શબ્દાથ आनौ-युद्धभां आजि-युद्ध, तेने विषे. त्वत्कीर्तनात्–तभारी स्तुति अश्वाथी, तभारं नाभ ગૃહેણુ કરવાથી. वलगत्तुरङ्गगजगर्जितमीमनादम् - अछजी रहेला. घोडा ? અને હાથીઓની ગર્જનાથી જેમાં ભયકર અવાજ થઈ રહ્યો. छे मेवु. वल्गत-छजी रहेसा मेवा तुरङ्ग घोडा तथा गजहाथी, तेभना वडे गर्जित-गंज पैसा भने तेथी प्रेम मीम -
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy