SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ભક્તામર રહસ્ય નાશ કરે છે, નહિ કે ભાવ અંધકારનો, અજ્ઞાનને. શ્રી જિનેશ્વરદેવની આ મોટી વિશેષતા છે અને તેથી તેઓ ચંદ્ર અને સૂર્ય કરતાં અનેક ગણા ચડિયાતા મનાયેલા છે. [२०] મૂલ શ્લોક ज्ञानं यथा त्वयि विमाति कृतावकाश, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ અન્વય कृतावकाशय ज्ञानम् यथा त्वयि विभाति तथा हरिहरादिषु नायकेपु न एवम् । स्कुरम्मणियु तेजः यथा महत्त्वं याति किरणाकुले अपि काचशकले तुन एवम् । શરથ कृतावकाशम्-प्रशने ४२नार. कृत-शयेटो छे, अवकाश-प्रश, नावडे ते कृतावकाश. अर्थात् प्रशने ४२नार. ज्ञानम्-शाना यथा-रेवा शत.
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy