SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ૧૩૪૪ गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ અન્વય ભકતામર રહસ્ય नाथ ! त्वम् निर्धूमवतिः अश्वजिततैलपूरः कृत्स्नम् इदं जगत्त्रयं प्रकटीकरोषि चलिताचलानाम् मरुताम् जातु न गम्यो (अथ च ) जगत्प्रकाशः (अत एव ) अपरः दीपः असि ॥ શબ્દા नाथ- हे नाथ ! स्त्रम्-तु. निर्धूमवर्ति-धूभाडा मने हीवेटथी रहित. धूम-धूभाडो मने वर्ति- हीवेट, ते सांथी निर्गतयासी गयेस छे, ते निर्धूमवर्तिः अर्थात् धूभाडा भने द्वीवेटथी रहित. अपवर्जिततैलपूर : - तेना सभूडथी रहित. अपवर्जित-त्याग उरेते! छे ने तैल-तेस, तेना पूर - सभूल, ते अपवर्जिततैलपूर : अर्थात् तेना सभूडथी रहित कृत्रनम्-सभस्त. इ - मा. जगत्त्रयंत्र भगतने प्रकटीकरोषि - 25८ उरी रह्या छो चलिताचलानाम् - थडाउने अद्यावनाश
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy