SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ચ‘ચાંગ-વિવરણ [e] મૂલ ક્લાક आस्तां तव स्तवनमस्तसमस्तदोष, त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकासभाञ्जि ॥ ९ ॥ ૧૧૧ અન્વય तव अस्त समस्तदोषम् स्तवनम् दूरे आस्ताम् त्वत्संकथा अपि जगताम् दुरेतानि हन्ति सहस्रकिरणः दूरे (अस्ति तस्य) प्रभा पव पद्माकरेषु विकासभाजि कुरुते ॥ શયદા तव - तालु अस्तसमस्तदोषम् - सर्वे होषोथी रहित. अस्त-हर थया छे, भांथी समस्त दोष, ते अरतखमरत दोष अर्थात् सर्वे दोषोथी रहित. स्तवनम् - गुडीर्तन, दूरे आस्ताम् - इर रहे!. त्वत्संकथा-तारी सहूवार्ता, तारा यस्त्रि संबंधी ४२વામાં આવેલુ કાઈ પણ કથન, erf4-42.
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy