SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ૧૪ [ ७ ] સૂલ ક્લાક त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ અન્વય ભકતામર રહસ त्वत्संस्तवेन शरीरभाजाम् भवसन्ततिसन्निबद्धम् पापम् आक्रान्तलोकम् अलिनीलम् सूर्याशुभिन्नम् शार्वरम् अन्धकारम् इव, अशेषम् क्षणात् क्षयम् उपैति ॥ શબ્દા त्वत्संस्तवेन तारा संस्तवन वडे. त्वत्-तारु संस्तव - सारु भेषु स्तवन ते त्वत्संस्तव, તેના વડે, જે સ્તવનમાં પ્રભુના સદ્ભુત ગુણાનું કીર્તન હાય તેને સસ્તવ સમજવું. शरीरभाजाम्-प्राणीयोनां. भवसन्ततिसन्निबद्धम् - मने लवामां मंधायेसां भव- नी सन्तति-परंपरा, ते भवसन्तति तेभां सन्निबद्धगंधायेषु ते भवसन्ततिसन्निबद्धतेने या पढ़ पापम् નું विशेषं छे.
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy