SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १०० ભકતામર રહય [६] સૂલ ક अल्पश्रुतं श्रुदयतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरोति तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६॥ અન્વય अल्पश्रुतम् (अत एब) श्रुतवताम् परिहासधाम माम् त्वभक्तिः एव वलात् मुखरीकुरुते, किल यत् कोकिला मघौ मधुरं विरोति, तत् चारुचूतकलिकानिकरैकहेतुः । શબ્દાર્થ अल्पश्रुतम् - मध्य शाज्ञानवाणी. अल्प - साधु छ, श्रुत - शाबान ते अल्पभुत. જૈન પરિભાષામાં શાને શું કહેવામાં આવે છે, કારણ કે તે ગુરુમુખેથી સાંભળીને અવધારેલાં હોય છે. श्रुतवताम् - विद्वानीना. 0 श्रुत मेटो शास्रो सारी शत नयां -ना છે, તે શુરવત્ અર્થાત્ વિદ્વાન. આ પદ છઠ્ઠીનાં બહુવચનમાં છે. परिहासधाम - हांसी आ सीनु पात्र,
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy