SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ પંચાંગનવિવરણ તાત્પર્ય કે સંબંધદર્શક બે શ્લેકે સાથે હોય તે 'युग्म', र साथे डाय तो 'विशेष', यार. પ્લે સાથે હોય તે કલાપક અને તેથી વધારે હોય. तो ' ' वाय छे. સૂલ લેક . भक्तामरप्रणतमौलिमणिप्रभाणामुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादावालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्गमयतत्त्वबोधादुद्भुतबुद्धिपद्धमिः मुरलोकनाथैः। स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ અન્વય भकामरप्रणतमौलिमणिप्रमाणाम् उद्योतकम् दलितपापतमोवितानम् युगादो भवजले पतताम् जनानाम् आल-- म्बनम् जिनपादयुगं सम्यक् प्रणम्य ॥१॥ सकलवाङ्गमयतत्त्ववोधात् उद्भूतबुद्धिपटुभिः सुरलोकनाथैः जगत्रितयचित्तहरैः उदारैः स्तोत्रैः यः संस्तुतः. तं प्रथमम् जिनेन्द्रम् किल अहं अपि स्तोष्ये ॥२॥
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy