SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ स्तोत्रपाठ बल्गत्तुरङ्गगजगर्जित भीमनादमाजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्ताग्रभिन्नग्रजशोणितवारिवाहवेगावतारतरणातुरयोष भीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठ भयदोल्वणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रा - स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ उद्भूत भीषणजलोदर भारसुग्नाः शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतवन्ध भया भवन्ति ॥ ४२ ॥
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy