SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ स्तोत्र उच्चैरशोकतरसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्ब रवेरिख पयोधरपार्श्ववति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे ___ विभ्राजते तव वपुः कनकावदातम् । विम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥२९॥ कुन्दावदातचलचामरचारुशोमं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिझरवारिधार मुच्चैस्तटं सुरगिरेवि शातकौम्भस् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त___ मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभ प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ उन्निद्रहेमनवपङ्कजपुञ्जकान्ति पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पमानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२॥:
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy