SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ वादस्थलानि । [ ६.८७ શ્રીરેવતાચલ ચિત્રકૃટાદિ પ્રાચીન (જી) તીર્થોદ્ધારક શ્રીવિજયનીતિસૂરીશ્વરજીના શિષ્યાણુ મુનિ મલયવિજયજીએ સ્વઅભ્યાસ સમયે કરેલ ગુજર ભાષાનુવિદ પણ સમાપ્ત થયા. (पं०) अभिन्नमेवेति अभिन्नमेव सौगतानाम् । भिन्नमेव यौगानाम् ||||८७ || || इति पृष्ठः परिछेदः ॥ अत्र च वादस्थलानि - - योगाभिमत प्रमाणफले मेदेकान्त निराकरणम् १, सौगताभिप्रेतप्रमाणफलाभेदैकान्तनिराकरणम् २, स्वाभिप्रेतप्रमाणफलभेदाभेदनियमनम् ३, कर्तृ-क्रिययोर्भेदाभेदस्थापनम् ४, प्रमाणफलव्यवहार सांवृतत्ववादिनिरासः ५, व्यधिकरणासिद्धहेत्वाभासनिरासः ६, आंध्रयासिद्धहेत्वाभासनिरासः ७, आश्रयैकदेशा सिद्धहेत्वाभासनिरासः ८, संदिग्धाश्रयासिद्ध-संदिग्धाश्रयैकदेशा सिद्ध - आश्रयसंदिग्धवृत्त्यसिद्ध--आश्रयैकदेशसंदिग्धवृत्ति-व्यर्थं विशेषणविशेष्यासिद्ध-व्यर्थैकदेशासिद्धहेत्वाभासनिरास: ९, अन्यतरासिद्ध हेत्वाभासस्थापनम् १०, असाधारणानै कान्तिकविरुद्धाव्यभिचारि अकिञ्चित्कर कालात्ययापदिष्टप्रकरण समनिरासः ११ -- एवं एकादश ॥ छ ॥ श्री ॥ ..
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy