SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ६. ५३ ] . हेत्वाभासः। २७९ पक्षविपक्षकदेशवृत्तिर्यथा-नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । अयं हि पुरुपादिशब्दे पक्षेऽपि न वाय्वादिशब्दे, घटादौ च विपक्षे, न विद्युदादौ । ३ । - पक्षकदेशवृत्तिर्विपक्षव्यापको यथा-नित्या पृथिवी कृतकत्वात् । कृतकत्वं ह्यणुकादावस्ति पृथिव्यां न परमाणौ, विपक्षे तु घटादौ सर्वत्रास्ति । ४ । (२) विपक्षकदेशवृत्तिः पक्षव्यापकः-विपक्षना मे देशमा राय भने पक्षमा - વ્યાપક હોય છે. જેમકે શબ્દ નિત્ય છે, કારણકે સામાન્યવાનું હોઈ આપણું બાહ્ય ઈન્દ્રિયથી ગ્રાહ્ય છે. અહીં ગ્રાહ્યત્વમાં “કૃત્ય પ્રત્યય યોગ્યતા અર્થમાં થયેલ હોવાથી તેને અર્થ–“ગ્રહણની યેગ્યતા માત્ર એટલે સમજ, અને તેથી એ હેતુ શબ્દરૂપ પક્ષમાં સંપૂર્ણતયા વ્યાપક છે, જ્યારે વિપક્ષરૂપ ઘટાદિમાં છે, પરંતુ સુખાદિમાં નથી. (3) पक्षविपक्षकदेशवृत्तिः-५क्षना अने [qयक्ष ना ४ देशमा २ना. જેમકે-શબ્દ નિત્ય છે. કારણ કે, તે પ્રયત્ન કર્યા પછી થનાર છે. અહીં પક્ષાન્તગત પુરુષાદિના શબ્દમાં છે. પરંતુ પક્ષાન્તર્ગત વાયુ આદિના શબ્દમાં નથી. તેવી જ રીતે વિપક્ષરૂપ ઘટાદિમાં છે, પણ વિદ્યુતાદિમાં નથી. (४) पक्षकदेशवृत्तिः विपक्षव्यापकः-५क्षना ये देशमा डायसन वि५ક્ષમાં વ્યાપીને રહેનાર. જેમકે–પૃથ્વી નિત્ય છે, કારણ કે, તે કૃતક છે. અહીં: હેત દ્વયગુકાદિ પૃથ્વીમાં છે પરંતુ પરમાણુમાં નથી, જ્યારે વિપક્ષ ઘટાદિમાં સર્વત્ર છે. (प.) ग्रहणयोग्यतामात्रमिति अन्यथा देशविप्रकृष्टा कालविप्रकृष्टाश्च शब्दा अग्राह्या अपि वर्तन्ते, परं तत्रापि योग्यतास्ति । अस्येति हेतोः । अस्तीति विपक्षा घटादयस्तेऽस्मदादिवाह्येन्द्रियग्राह्याः, अत एवास्ति । (टि.) विपकेत्यादि ॥ अस्येति हेतोः । ६५ असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा-आकाशविशेषगुणः शब्दः प्रमेयत्वात् । येषु चतुर्बप्याकाशे विशेषगुणान्तरस्याभावात् सपक्षाभावः । अयं च पक्षे शब्दे विपक्षे च रूपादौ व्याप्य वर्तते । ५ । __पक्षविपक्षकदेशवृत्तियथा-तत्रैव पक्ष प्रयत्नानन्तरीयकत्वात् । अयं पक्षे पुरुपादिशब्दे एव, विपक्षे च रूपादावेवास्ति, न वाय्वादिशब्दे विद्युदादौ च । ६ । ____ पक्षव्यापको विपक्षकदेशवृत्तिर्यथा-तत्रैव पक्षे बाह्येन्द्रियग्राह्यत्वात् । अयं शब्द पक्षं व्याप्नोति, विपक्षे तु रूपादावस्ति न सुखादौ । ७ । विपक्षव्यापकः पक्षकदेशवृत्तियथा-तत्रैव पक्षे अपदात्मकत्वात् । अयं पक्षकदेशेऽवर्णात्मकेऽस्ति नान्यत्र, विपक्षे तु रूपादौ सर्वत्रास्ति ।८। ६६ ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका नान्ये, ये पक्षैकदेश. वृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात् । तदसत् । उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात् , तुलायां प्रमाणप्रमेयव्यवहारवत ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy