SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ६. ५२ हेत्वाभासः । २७५ (टि.) तदयुक्तमित्यादि । एकधर्मति एकत्वधङ्गिीकारे। धर्मान्तरेति अनेकव्यक्तिवर्तित्वाभावाङ्गोकारसंदर्शनमात्रपरायणत्वेन । अस्येति प्रसंगस्य मौलहेतोरिति प्रसंगो मौलं हेतुं निश्चाययतीत्यर्थः । सामान्यं सर्वथा एकं न भवति अनेकव्यक्तिवर्तित्वात् । तन्निश्चयेति वस्तुनिर्णायकत्वात् । अपरस्येति सर्वव्यक्तिव्यापकत्वलक्षणस्य । तद्भावस्येति आधेयभावस्य प्रतिनियतपदार्थाधेयत्वाभावस्य । अन्योऽन्येति परस्परभावाभावविरोधः । तद्विरुद्धमिति अनेकवृत्तित्वविरुद्धम् । विरोधस्यैक्यस्य सत्त्वात् । व्यापकं च निवर्तमान व्याप्यमादाय निवर्तते । न च तन्निवृत्तिरिति अनेकवृत्ति च निवृत्तिः । तालफलमिति "जातावेकवचनम्" इति वचनात् संपन्नो यव इति यथा ॥ अथ च बहुखण्डकृतत्वात् प्रचुरामपगतम् । अथ च स्थूलत्वादेकमपि धनभाजनगतमंशकल्पनयाऽनेकम् । मौलत्वं चेत्यादि ॥ अस्येति अनेकवृत्तित्वादिति हेतोः। तदपेक्षयेति हेत्वपेक्षया। अयमिति अनेकव्यक्तिवृत्तित्वाङ्गीकारात् । ननु यदीत्यादि । निश्चयाङ्गमिति वादिना प्रथमं वस्तुनिश्चायकमेव वाक्यं प्रथापथमुपानेतव्यं किमपरेणासत्प्रलापेन ? । अवधेयेति ग्राह्यवाक्यः । अस्येति प्रसंगस्य । तत्रेति अर्थनिश्चयेति तस्येति । हेतोः । विरुद्धति अनेकत्वधर्मारोपम् ॥५१॥ अधुना विरुद्धलक्षणमाचक्षतेसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥५२॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ॥५२॥ વિરુદ્ધ હેત્વાભાસનું લક્ષણ સાધ્યથી વિપરીત પદાર્થ સાથે જે હેતુની અન્યથાનુપત્તિ-વ્યાપ્તિને નિશ્ચય થાય તે વિરુદ્ધહેવાભાસ છે. પ૨. g૧ સાધ્યથી વિપરીત પદાથે સાથે-સાધ્યાભાવ સાથે અવિનાભૂત–વ્યાસ હેતને જ્યારે સાધ્યની સાથે અવિનાભૂત છે, એવી ભ્રાન્તિથી પ્રયોગ કરાય ત્યારે તે વિરુદ્ધહેવાભાસ છે. ૫૨ (टि.) यदा केनचिदिति तार्किकेण ॥५२॥ अत्रोदाहरणम्-- यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् ॥५३॥ ३१ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । $२ अयं च हेतुः प्राचि साध्ये साङ्ख्यादिभिराख्यातः । स्थिरैकस्वरूपपुरुषसाध्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाविरुद्धः । तथाहि-यद्येष पुरुपः स्थिरैकस्वरूप एव, तदा सुपुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः; तद्भावे वा स्थिरैकरूपत्वहानिः । अवस्थाभेदादयं व्यवहारः इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुप १ एतदपे” इति मूले ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy