SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरूपणम् । १९६ नैन-मा -આ જ વસ્તુ અન્યત્ર પણ સમાનભાવે કહી શકાય છે કે- તમે માનેલ સદેશપરિણામશૂન્ય સ્વલક્ષણ પણ છે જ નહિ, તે તેને તે પ્રકારે અવભાસ भ थाय ? ५..५.] ૬૮ મૌદ્ધ—સ્વલક્ષણ તો વસશાકારવાળા છે. તેથી તેમાં સદૃશપરિણામના विरोध छे. જૈન—એમ નથી કારણ કે જ્ઞાન એક હાવા છતાં તેમાં ચિત્રાકારતાના અને નિવિકલ્પકારતા તથા સવિકલ્પકારતાના વિરાધ નથી. તેમ ઉભયાત્મકતાના એટલે કે સદશતા અને અસદૃશતાના વિરાધ નથી. માટે વસ્તુમાં વ્યાવૃત્ત જ્ઞાન ભેદજ્ઞાનના કારણભૂત વિસŁશાકારની જેમ અનુગત જ્ઞાન–સંદેશ જ્ઞાનના કારણભૂત સંદેશ પરિણામ-સદેશાકાર પણ સ્વીકારવા જોઇએ. ४. (१०) ननु ययेत्यादि सौगतः । प्रत्यासत्त्येति खुरककुदसास्नादिमत्त्वप्रभृतिलक्षणया । केचन भावा इति गवादयः । तयैवेति प्रत्यासत्त्या । तथेति तदात्मकतया । तदप्यनुचितमित्यादि जैनः । चेतनेतर भेदाभावप्रसङ्गादित्यतोऽग्रे यत इति गम्यम् । तथाऽवभासेरन्निति चेतनेतरस्वभावाः । चेतनेतरव्यतिरिक्तस्येत्यादि बौद्धः । अस्येति पदार्थजातस्य तदात्मकस्यापि । तथावभासनमिति तदात्मकताऽवभासनम् । नन्वित्यादि बौद्धः । नैवमित्यादि सूरिः । चित्राकारतावदिति भवदभीष्टा । विकल्पेतराकारतावदिति निर्विकल्पकवत् । एकस्येति ज्ञानस्य । अविरोधादिति भवन्मतेsपि । तत इत्यादिना तत्त्वमाह || ४ || (टि०) प्रत्यासत्येति कारणसामध्या । तयैवेति प्रत्यासत्या । अतदात्मका इति असदृशपरिणामाः । तथेति सदृशतया । अतदात्मका इति अचेतनेतर परिणामाः । तथेति चेतनेतरतया । अस्येति ब्रह्मणः । तथेति सदृशतया । यदिति स्वलक्षणम् । तथेति सदृशरूपतया । ननु स्वलक्षणस्येति यथा एकमेव सामान्यतश्चित्रज्ञानं वर्णपञ्चकमेदेन साक्षात्कर्तुश्चेतसि पञ्चधा प्रतिविम्बं तनुते, यथा [च] एकमेव ज्ञानं सविकल्पकं निर्विकल्पकं च द्विधा, तथैव एकस्यैव स्वलक्षणस्य विशदृशपरिणामात्मकत्वं सदृशपरिणामात्मकत्वं चाविरुद्धम् | ||४|| अथ सामान्यद्वितीयभेदं सनिदर्शनमुपदर्शयन्ति - पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वता सामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ||५| ९१ पूर्वापरपर्याययोरनुगतमेकं द्रव्यम्, द्रवति तांस्तान् पर्यायान् गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशः, तदूर्ध्वता सामान्यमित्यभिधीयते । निदर्शनमुत्तमेव । ઊતાસામાન્યનું દૃષ્ટાન્તપૂર્વક ઉપદેશન— पूर्व परिणाम (पूर्व पर्याय) ने उत्तर परिणाम (उत्तर पर्याय) मां समान રૂપે રહેનારુ... ઊર્ધ્વતા સામાન્ય છે, જેમ કે-કડાં, કંકણ, ચૂડી આદિમાં અનુગામી सुवर्णद्रव्य छे. ५.
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy