SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शब्दनित्यत्वनिरासः । [४.. ९ नैन-तो ते भावरायगभ - भावरशुनो नाश-शब्हनेो न सलवी शडे छे. અને તેથી એક સ્થળે આવરણને નાશ થતાં સમસ્ત વર્ણી સંભળાવા જોઈએ. મીમાંસક—દરેક વસ્તુ ભિન્ન ભિન્ન આવરણ છે. તેથી જે વના આવરણના નાશ થયા હોય તેના જ બેધ થાય છે. જૈન—તે યુક્તિયુક્ત નથી. કારણ કે એક દેશ-અશ-માં રહેલ અને એક ઇન્દ્રિયથી ગ્રાહ્ય એવા વર્ણમાં જુદાં જુદાં આવરણે વડે આવૃત થવાનુ સભવે નહિ. એમાં વિરાધ છે. કારણ કે જે પ્રતિનિયત આવરણથી આવૃત હાય છે તે જુદા જુદા દેશ-અંશ-માં રહેનાર અને અનેક ઇન્દ્રિયથી ગ્રાહ્ય હાય છે, જેમ કે-જુદા જુદા દેશમાં રહેનાર ઘટ અને પટ, અથવા તેા જુદી જુદી ઇન્દ્રિયથી ગ્રાહ્યથનાર રૂપ અને રસ. વળી એક દેશમાં રહેનાર તથા એક ઇન્દ્રિયથી ગ્રાહ્ય હાવાથી શબ્દ પ્રતિનિયત ગૂંજકથી વ્યંગ્ય પણ નથી. (१०) किंचेत्यादिना आचार्यो याज्ञिकं प्रश्नयति । तस्येति अनित्यत्वस्य । अथ रूपमित्यादि याज्ञिकः । तदुत्पत्तावपीति धर्मेतत्तावपि । नन्वित्यादि सूरिः । तदेत्यादिगधे यथा घटादिना घटादेर्नोपलम्भः तथा श्रोत्रेणापि ध्वनेर्नोपलम्भः स्यात् । तत्सम्वन्धिनइति ते ध्वनयो व्यञ्जकास्तं धर्म शब्दसम्वन्धिनं श्रोत्रसम्बन्धिनं च कुर्वन्ति । तस्येति धर्मस्य । एकत्रेति वर्णे । अपृथग्देशवर्त्तमानै केन्द्रियग्राह्याणामिति एकं यदिन्द्रियं तेन ग्राह्या एकेन्द्रियग्राह्या अपृथग्देशवत्तमानाश्च ते एकेन्द्रियग्राह्याश्च' अपृथग्देश वर्तमानै केन्द्रियग्राह्यास्तेषाम् । (डि०) आद्यश्चेदित्यादि । तस्येति अनित्यत्वस्य । तदुत्पत्ताविति रूपान्तरोत्पादेऽपि । भावस्वभाव इति स्वभावस्ताद्यगेव पूर्वावस्थारूप एव इति संवन्धः । कोदृश: ? अजनयद् अनुत्पद्यमानं रूपस्वरूपं स्वभावो यस्य । पटादिनेवेति करणे तृतीया । तत्संबन्धिना इति धम्मिसंबन्धयुक्तस्य । तस्येति शब्दस्य आकाशगुणत्वेन द्रव्यतापायात् । रूपान्तरस्य गुणत्वेन गुणा द्रव्याश्रयाः न च गुणाश्रया इति । कथंचिदपीति तादात्म्यस्वरूपात् नित्याऽनित्यपक्षादितरः अन्यो नित्यत्वादिधर्मा । तदात्मकेति नित्याऽनित्यात्मकधर्मोत्पादे | आवरणेत्यादि । स इति आवरणापगमः । एकत्रेति वर्णे । यस्यैवेति वर्णस्य । प्रतिनियतेति एकमेकं प्रति नियतं निश्चितं प्रतिनियतं च तत् तदावरणं च तेनाssवार्यत्वमावरणीयत्वं तस्य । अस्येति शब्दस्य । अस्तु वैतत्तथाऽप्ययमभिव्यज्यमानः सामस्त्येन, प्रदेशतो वा व्यज्येत ? नाथः पक्षः क्षेमंकरः । सकलशरीरिणां युगपत्तदुपलम्भापत्तेः । द्वितीयविकल्पे तु कथं सकर्णस्यापि संपूर्णवर्णाकर्णनं भवेत् ? । न खलु निखिलावृताङ्गराजाङ्गनानामपटुपवनापनीयमानवसनाञ्चलत्येन चलनाङ्गलिकोटिप्रकटतायां विकस्वरशिरीषकुसुमसुकुमारसमग्रविग्रहयष्टिनिष्टङ्कनं विशिष्टेक्षणानामपोदयते । प्रदेशाभिव्यक्तौ चास्य सप्रदेशत्वं प्रसज्यते । ततो व्यञ्जकस्य कस्यचिच्छब्दे संभवाभावात्, तद्गता एव तीव्रतादय इति नासिद्धो हेतुः । અથવા શબ્દ, પ્રતિનિયત ન્યૂજથી ત્ર્યંગ્ય ભલે હોય તે પણ વ્યકત થનાર આ શબ્દ સંપૂર્ણ રૂપે વ્યક્ત થાય છે કે અંશથી ? સપૂર્ણ રૂપે વ્યક્ત માને તે १ ग्राह्याः अथ ल । ११०
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy