SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०४ शब्दनित्यत्वनिरासः । तत्र वर्ण वर्णयन्ति अकारादिः पौद्गलिको वर्णः ॥९॥ $१ पुद्गलैर्भाषावर्गणापरमाणुभिराख्धः पौगलिकः । अत्र याज्ञिकाः प्रज्ञापयन्ति-वर्णस्याऽनित्यत्वमेव तावद् दुरुपपादम् कुतस्तरां पुद्गलारब्धत्वमस्य स्यात् : तथाहि स एवायं गकार इति प्रत्यभिज्ञा शब्दो नित्यः श्रावणत्वाच्छन्दत्ववदित्यनुमानम्, शब्दो नित्यः परार्थं तदुच्चारणान्यथानुप पत्तेरित्यर्थापत्तिश्चेति प्रमाणानि दिनकर कर निकर निरन्तर प्रसरपरामर्शोपजातजृम्भाऽऽरम्भाम्भोजानीव मनःप्रसादमस्य नित्यत्वमेव द्योतयन्ति । वागुनु पशु ‘અ’ આદિ વર્ણ પૌદ્ગલિક છે ૯. [ ४.९ પુદ્દગલાથી અર્થાત્ ભાષાવાનાં પરમાણુએથી ખનેલ હાય તે પૌદ્ગલિક उडेवाय छे. - $૧ મીમાંસક -પ્રથમ તે! વમાં અનિત્યતા જ સિદ્ધ થઈ શકે તેમ નથી તે પછી વણુ ની પુદ્ગલજન્યતા કઈ રીતે હોઈ શકે ? વર્ણની નિત્યતા આ પ્રમાણે આ તે જ ગકાર છે આવી પ્રત્યભિજ્ઞા, ‘શબ્દ નિત્ય છે, શ્રોત્ર જન્યજ્ઞાનના વિષય હાવાથી શબ્દત્વની જેમ.’ આ અનુમાન; અને બીજા પુરુષ માટે શબ્દોચ્ચારણુ અન્યથાબીજી રીતે-સંગત થતું ન હવાથી શબ્દ નિત્ય છે' આ અપત્તિ આ બધાં પ્રમાણેા સૂર્યના કિરણ સમૂહના સતત ફેલાવાથી ખીલેલા કમળા જેમ મનની પ્રસન્નતાને પ્રકટ કરે છે, તેમ શબ્દના નિત્યત્વને જ જણાવે છે. (१०) स एवायमिति मया यः पूर्वमुपलब्धः । शब्दो नित्यः परार्थं तदुच्चारणान्यथानुपपत्तेरिति अनुमानमपि हि 'स्वार्थत्वेन व्यवस्थितं सत् परार्थमुच्चार्यं ते एवं शब्दोऽपि नित्य एव सन् परार्थमुच्चार्यते । (टि०) वर्णस्यानित्यत्वमित्यादि ॥ अस्येति वर्णस्य । तदुच्चारणेति शब्दोच्चारणम् । अस्य नित्यत्वमेवेति शब्दस्य सनातनत्वमेव । - ९२ तदवद्यम् । यतः प्रत्यभिज्ञानं तावत् कथञ्चिदनित्यत्वेनैवाऽविनाभावमाभेजानम्, एकान्तैकरूपतायां ध्वनेः 'स एवायम्' इत्याकारोभयगोचरत्वविरोधात् । कथमात्मनि तद्रूपेऽपि ‘स एवाहम्' इति प्रत्यभिज्ञेति चेत्, तदशस्यम् । तस्यापि कथञ्चिदनित्यस्यैव स्वीकारात् । प्रत्यभिज्ञाभासश्चायम्, प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात्, प्रदीपप्रत्यभिज्ञावत् । प्रत्यक्षं हि तावत् 'उत्पेदे विपेदे च वागियम्' इति प्रवर्त्तते । न च प्रत्यभिज्ञानैनैवेदं प्रत्यक्षं वाधिष्यत इत्यभिधानीयम्, अस्यानन्यथासिद्धत्वात् । १ स्वार्थव्यव 'ल |
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy