SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अध्ययन अगीआरमुं. (२३३] इहखलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगइया सड़ा भवंति, तंजहा:-माहावह वा जाव कम्मकरी वा । तेसिं च णं आयारगोयरे णो सुणिसंते भवति, जाव तं रोयमाणेहिं एवं समणजायं समुहिस्स तत्थ तत्थ अगारिहिं अगाराइं चेइयाइं भवंति, तंजहा:-आएसणाणि वा जाव भवणगिहाणि वा महया पुढविकायसमारंभेणं एवं महया आउ- तेउ-बाउ-वणस्सइ-तसकायसमारंभेणं, महया संरंभेणं महया आरंभेणं, महया विरूवरूवेहिं पावकम्मेहि, तंजहा:-छायणओ, लेवणओ, संथारदुवारपिहणओ, सीतोदए वा परिदृवियपुवे भवति, अगणिकाए वा उज्जालियपुवे भवति । जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा उवागच्छति, इतरातरेहि पाहुडेहिं वटुंति, दुपवखते कम्म सेवंति, अय-माउसो, महासावज्जकिरिया वि भवइ । (६७६) इहखलु पाईणं वा जाव तं रोयमाणेहिं अप्पणो सयट्टाए तत्य तत्य अगारिहिं अगाराई चेइयाई भवंति, तंजहा:--आएसणाणि वा जाव भवणगिहाणि वा महया पुढविकायसमारंभेणं जाव अगणिकाए वा उज्जालियपुचे भरति, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव में एज रीते जे मकान एकला नेज मुनिने उद्देश गृहस्य कायना जीवनी हिंसा करीन तथा लीपण गुंपण जळ छंटन अग्निज्वालन विगैरे अनेक पाप कर्म करीने तयार करेलं होय त्यां जड़ मुनि रहेछ तेयो देसीता माथु छतां परमार्थ गृत्स्य वा सवाथी दिपक्षी काम करे रे. माटे ते महासावध नामना नेपाली वसनि थाय . [६७६] आ जगदमा चारे याग पदेना श्रद्धाट जने,ने अनेक पाप करी पानाना पप मारे चणेला नागरगान के मकान मां ने मुनि-भासानो जाने रहे निश्री
SR No.011502
Book TitleAng 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorRavjibhai Devraj
PublisherRavjibhai Devraj
Publication Year1906
Total Pages435
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & Conduct
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy