SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 122 YOGAVIMŠIKĀ इतरथा तु कायवासितप्रायमथवा महामृषावादः । ततोऽनुरूपाणामेव कर्त्तव्य एतद्विन्यासः ॥१२॥ ये देशविरतियुक्ता यस्मादिह व्युत्सुनामि कार्यमिति । श्रूयते विरताविदं तत् सम्यक् चिन्तयितव्यमेतत् ॥ १३ ॥ तीर्थस्योच्छेदाद्यपि नालम्वनमत्र यत् स एवमेव । सूत्रक्रियाया नाश एषोऽसमासविधानात् ॥ १४ ॥ स एष वक्र एव न च स्वयंमृतमा रितयोरविशेषः । एतदपि भावितव्यमिहतीर्थो च्छेद भीरुभिः ॥ १५ ॥ मुक्त्वा लोकसंज्ञां वोढ्वा च साधुसमय सद्भावम् । सम्यक् प्रवर्त्तितव्यं वुधेनातिनिपुणवुद्धचा ॥१६॥ कृतमत्र प्रसङ्गेन स्थानादिषु यत्नसंगतानां तु । हितमेतद् विज्ञेयं सदनुष्ठानत्वेन तथा ॥ १७॥ एतच्च प्रीतिभक्त्यागमानुगं तथाऽसंगतायुक्तम् । ज्ञेयं चतुर्विधं खल्वेष चरमो भवति योगः ॥ १८ ॥ आलम्बनमप्येतद्रूप्यरूपी चात्र परम इति । तद्गुणपरिणतिरूपः सूक्ष्मोsनालम्बनो नाम ॥ १९ ॥ एतस्मिन् मोहसागरतरणं श्रेणी च केवलमेव । ततोऽयोगयोगः क्रमेण परमं च निर्वाणम् ॥२०॥ *****
SR No.011128
Book TitleYogadrstisamuccaya and Yogavinshika
Original Sutra AuthorN/A
AuthorK K Dixit
PublisherL D Indology Ahmedabad
Publication Year
Total Pages139
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy