SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 26 गणितसारसाहः भिन्नभागहारः। भिन्न भागहारे करणसूत्रं यथा - अंशीलत्यच्छेदं प्रमाणराशेस्ततः क्रिया गुणवत् । प्रमितफलेऽन्यहरने विच्छिदि वा सकलवच्च भागहतौ ॥ । अत्रोद्देशकः। हिङ्गोः पलार्धमौल्यं पणत्रिपादांशको अवेद्यत्र । तत्रार्धे विक्रीणन पलमेकं किं नरो लभते ॥ ९ ॥ अगरोः पलाष्टमेन त्रिगुणेन पणस्य विंशतिव्यंशान् । उपलभते यत्र पुमानेकेन पलेन किं तत्र ।। १० ।। पणपञ्चमैश्चतुभिर्नरवस्य पलसप्तमो यशीतिगणः । संप्राप्यो यत्र स्यादेकेन पणेन किं तत्र ।। ११ ॥ ध्यादिरूपपरिवद्धियुजोडशा वावदष्टपदमेकविहीनाः । हारकासत इह द्वितयाद्यैः किं फलं वद परेषु हतेषु ॥ १२ ॥ इति भिन्नभागहारः । भिन्नवर्गवर्गमूलघनघनमूलानि ॥ 'भिन्नवर्गवर्गमूलघनघनमूलेषु करणसूत्रं यथा कृत्वाच्छेदांशकयोः कृतिकृतिमूले घनं च घनमूलम् । तच्छेदैरंशहती वर्गादिफलं भवेशिने ॥ १३ ॥ 1 4 भिन्नवर्गभिमवर्गमूलभिमघनतन्मूलेषु.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy