SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयः कलासवर्णव्यवहारः । 'त्रिलोकराजेन्द्रकिरीठकोटिप्रभाभिरालीदपदारविन्दम् । निर्मूलमुन्मूलितकर्मवृक्षं जिनेन्द्रचन्द्रं प्रणमामि भक्त्या ॥ १ ॥ इतः परं कलासवर्णं द्वितीयव्यवहारमृदाहरिष्यामः ।। मिनप्रत्युत्पन्नः । तत्र भिन्न प्रत्युत्पन्ने करणसूत्रं यथा -- गुणयेदंशानशैहारान हारैर्घटेत यदि तेषाम । व चापवर्तनविधिविधाय तं भिन्नगणकारे ॥ २ ॥ अत्रोद्देशकः । शुण्ठ्याः पलेन लभते चतुर्नशिं पणस्य यः पुरुषः । किमसौ ब्रूहि सवे त्वं त्रिगणेन पलाष्टभागेन ॥ ३ ॥ मरिचस्य पलस्यार्घः पणस्य सप्ताष्टमांशको यत्र । तत्र मवल्कि मूल्यं पलपटपञ्चांशकस्य वद ॥ ४ ॥ कश्चित्पणेन लभते त्रिपञ्चभागं पलस्य पिप्पल्याः । नवभिः पढिभक्तैः किं गणकाचक्ष्व गुणयित्वा ॥ ५ ॥ क्रीणाति पणेन वणिग्रजीरकपलनवदशांशकं यत्र । तत्र पणैः पश्चाः कथय त्वं कि समग्रमते ॥ ६ ॥ यादयो द्वितयवृद्धयोऽशकारूयादयो द्वयचया हगः पुनः । ते द्वये दशपदाः कियत्फलं बृहि तत्र. गुणने द्वयोईयोः ॥ ७ ॥ इति भिन्नगुणकारः। . मी. This stanza inomitted in P.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy