SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गणितसारसाहः 'सप्तदशत्रिशतयुतान्येकात्रिंशत्सहस्रजम्यूनि । भक्तानि नवत्रिंशन्नरैर्वदैकस्य भागं त्वम् ॥ २४ ॥ 'ध्यधिकदशत्रिशतयुतान्येकत्रिंशत्सहस्रजम्बूनि । सैकाशीतिशतेन प्रहृतानि नरैदैकांशम् ॥ २५ ॥ • त्रिदशसहस्री सैका षष्टिद्विशतीसहस्रषट्युता। रबानां नवपुंसां दत्तैकनरोऽत्र किं लभते ॥ २६ ॥ एकादिषडन्तानि क्रमेण हीनानि हाटकानि सरवे । विधुजलधिबन्धसङ्ख्यैर्नरैर्हतान्येकभागः कः ॥ २७ ॥ व्यशीतिमिश्राणि चतुश्शतानि चतुस्सहस्रननगान्वितानि । रत्नानि दत्तानि जिनालयानां त्रयोदशानां कथयैकभागम् ॥ २८ ॥ इति परिकर्मविधौ द्वितीयो भागहारः समाप्तः ॥ वर्गः । तृतीये वर्गपरिकर्मणि करणसूत्रं यथा द्विसमवधो घातो वा खेष्टोनयुतद्वयस्य सेष्टकृतिः। एकादिहिचयेच्छागच्छयुतिर्वा भवेद्वर्गः ॥ २९ ॥ . M rends the problem contained in this stanzu thus:-- त्रिशतयुतैकत्रिंशत्सहस्रयुक्ता दशाधिका: सक्ष । भक्ताश्चत्वारिंशत्पुरुषरेकोनैस्तत्र दीनारम् ॥ • This stanza is found only in M. " एकद्वित्रिचतुःपञ्चषटूहीना: क्रमेण सम्भक्ताः । सैकचतुःशतसंयुतचत्वारिंशग्जिनालयाना किम् ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy