SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ परिकर्मव्यवहारः शशावेन्दुवैकेन्दुशून्यैकरूपं निधाय क्रमेणात्र राशिप्रमाणम् । हिमांश्वप्ररन्धैः प्रसन्ताडितेऽस्मिन् भवेत्कण्ठिका राजपुत्रस्य योग्या ॥ १७ ॥ • इति परिकर्मविधौ प्रथमः प्रत्युत्पन्नः समाप्तः ॥ भागहारः। द्वितीये भागहारपरिकर्मणि करणसूत्रं यथा 'विन्यस्य भाज्यमानं तस्याधस्थेन भागहारेण । सहशापवतविधिना भागं कृत्वा फलं प्रवदेत् ॥ १८॥ अथ वा प्रतिलोमपथेन मजेदाज्यमधस्स्थन भागहारेण । सहशापवर्तनविधिर्यद्यस्ति विधाय तमपि तयोः ॥ १९॥ अत्रोदेशकः । दीनाराष्टसहस्रं वानवतियुतं शतेन संयुक्तम् । चतुरुत्तरषष्टिनरैर्भक्तं को शो नुरेकस्य ॥ २० ॥ रूपाग्रसप्तविंशतिशतानि कनकानि यत्र भाज्यन्ते । सप्तत्रिंशन्पुरुषैरेकस्यांशं ममाचक्ष्व ॥ २१ ॥ दीनारदशसहस्रं त्रिशतयुतं सप्तधर्गसम्मिश्रम् । नवसप्तत्या पुरुभक्तं किं लब्धमेकस्य ॥ २२ ॥ 'अयुतं चत्वारिंशश्चतुस्सहस्त्रैकशतयुतं हेनाम् । नवसप्ततिवसतीना दत्तं वित्तं किमेकस्याः ॥ २३ ॥ K कोशी नंगकरण. | This stanon is not found in P This stanza is not found in P. . Band K हेमम्.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy