SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिकर्मव्यवहारः. इतः परं परिकर्माभिधानं प्रथमव्यवहारमुदाहरिष्यामः । प्रत्युत्पन्नः । तत्र' प्रथमे प्रत्युत्पन्नपरिकर्मणि करणसूत्रं यथा 'गुणयद्गुणेन गुण्यं कवाटसन्धिक्रमेण संस्थाप्य । राश्यर्घखण्डतत्स्थैरनुलोमविलोममार्गाभ्याम् ॥ १ ॥ अत्रोद्देशकः । दत्तान्येकैकस्मै जिनभवना याम्बुजानि तान्यष्टौ । वसतीनां चतुरुत्तरचत्वारिंशच्छता य कति ॥ २ ॥ नव पद्मरागमणयस्समर्चिता एकजिनगृहे दृष्टाः । साष्टाशीतिद्विशतीमितवसतिषु ते कियन्तस्स्युः ॥ ३ ॥ चत्वारिंशश्चैकोनशताधिकपुप्यरागमणया ाः । एकस्मिन जिनभवने सनवशने ब्रुहि कति मणयः ॥ ४ ॥ पद्मानि सप्तविंशतिरे कस्मिन जिनगृहे प्रदत्तानि । माष्टानवतिसहस्त्रे "सनवशते नानि कति कथय ॥ ५ ॥ "एकैकस्यां वसतावष्टोत्तरशतसुवर्णपद्मानि । एकाष्टचतुस्सप्तकनवषटुवाष्टकानां किम् ॥ ६ ॥ KIच. Kand B विन्यस्योभी गशी. Kand Bसाणयेत. •B यहि. नस्या. 'शतस्य कति भवनानाम् . Nand B चत्वारिंशश्पका शताधिका. M च्छा.. • ४ ते कियन्तस्स्यु:. M एकैकजिनालयाय इतानि. प्रयतनवशतगृहाणां किम् । Thinatana is found only in M and B.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy