SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ नवमं दशकोत्यस्तु दशमं शतकोठयः । अर्बुदं रुद्रसंयुक्तं न्यर्बुदं द्वादशं भवेत् ।। ६५ । रवर्व त्रयोदशस्थानं महारवर्वं चतुर्दशम् । . पद्मं पञ्चदशं चैव महापमं तु षोडशम् ॥ १६ ॥ ' क्षोणी सप्तदशं चैव महाक्षोणी दशाष्टकम् । शङ्ख नवदशं स्थानं महाशझं तु विशकम् ॥ ६ ॥ क्षित्यैकविंशतिस्थानं महाक्षित्या द्विविंशकम् । त्रिविंशकमथ क्षोभं महाक्षोभं चतुर्नयम् ॥ ८॥ मथ गणकगुणनिरूपणम् । लघकरणोहापोहानालस्यग्रहणधारणोपायैः । व्यक्तिकराङ्कविशिष्टेणकोऽष्टाभिर्गुणै यः ॥ ६९ ॥ इति संज्ञा समासेन भाषिता मुनिपुङ्गवैः । विस्तरेणागमाद्वेद्यं वक्तव्यं यदितः परम् ॥ ७० ॥ इति सारसहे गणितशास्त्र महावीराचार्यस्य कृती संज्ञाधिकारसमाप्तः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy