SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः गणितशास्त्रप्रशंसा। लौकिके वैदिके वापि तथा सामायिकेऽपि यः। व्यापारतत्र सर्वत्र सङ्ख्यानमुपयुज्यते ॥ ९॥ कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा। . सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुषु ॥ १० ॥ छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु। . कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ॥ ११ ॥ सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ। त्रिप्रश्ने चन्द्रवत्तौ च सर्वत्राङ्गीकृतं हि तत् ॥ १२ ॥ द्वीपसागरशैलानां सङ्ख्याव्यासपरिक्षिपः। भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम ॥ १३ ॥ नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ॥ १४ ॥ प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ १५ ॥ बहुभिर्विप्रलापैः किं त्रैलोकये सचराचरे । यत्किश्चिद्वस्तु तत्सर्वं गणितेन विना न हि ॥ १६ ॥ तीर्थकद्भयः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः । तेषां शिष्यप्रशिष्येभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ १७ ॥ जलधेरिव रत्नानि पाषाणादिव काथनन् । शुक्र्मुक्ताफलानीव सङ्ख्याज्ञान महोदधे : ॥ १८ ॥ 14 स्यात् ; B चापि. • Mand B दण्डा". 1K,M and B से 'B च. IM and R पुरा. Kand x महा . R.HT क्षिपा. K and PT for . •M वसु.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy