SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गणित सारसह : महावीराचार्यप्रणीत । संज्ञाधिकारः । मङ्गलाचरणम् । अलक्ष्यं त्रिजगत्सारं यस्यानन्तचतुष्टयम् । नमस्तस्मै जिनेन्द्राय महावीराय तायिने ॥ १ ॥ सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महा त्विषा । प्रकाशितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ २ ॥ प्रीणितः प्राणिसस्योत्रो निरीतिर्निरवग्रहः । श्रीमतामोघवर्षेण येन वेष्टहितैषिणा ॥ ३ ॥ पापरूपाः परा यस्य चित्तवृत्तिहविर्भुज । . भस्मसा'द्भावमीयुस्तेऽवन्ध्यकोपोऽभवत्ततः ॥ ४ ॥ वशीकुर्वेन जगत्सर्वं स्वयं नानुवशः परैः I नाभिभूतः प्रभुस्तस्मादपूर्व मकरध्वजः ॥ ५ ॥ यो विक्रमक्रमाक्रान्तवकि चककृतक्रियः । चक्रिकाभञ्जन) नाम्ना चक्रिकाभञ्जनोऽअसा ॥ ६ ॥ यो विद्याद्यधिष्ठान मर्यादावन्त्रवेदिकः । रत्नगर्भो यथाख्यात चारित्रनलधिर्महान् ॥ ७ ॥ विध्वस्तैकान्तपक्षस्य स्याद्वादन्यायवादिनः । देवस्य नृपतुङ्गस्य वर्धतां तस्य शासनम् ॥ ८ ॥ 1 M and B 4°. *M and K HI. की. • अ प्रणीतः. • K, P and B भवेत्. • M and B T. स • B यांऽयं. • P वेदिन:.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy