SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 168 गणितसारसमहः. शाप्रमाणमत्रापि हादशाङ्गुलकं गते । ज्ञात्वोदाहरणे सम्यग्विद्यात्सूत्रार्थपद्धतिम् ।। ४७ ॥ पुरुषस्य पादच्छायां च तत्पादप्रमाणेन वृक्षच्छायां च ज्ञात्वा वृक्षो. नतेः सङ्ख्यानयनस्य च, वृक्षोन्नतिसङ्ख्यां च पुरुषस्य पादच्छायायाः सङ्ख्या च ज्ञात्वा तत्पादप्रमाणेनैव वृक्षच्छायायाः सङ्ख्यानयनस्य च सूत्रम्स्वच्छायया भक्तनिजेष्टवृक्षच्छाया पुनस्सप्तभिराहता सा । वृक्षोन्नतिः साद्रिहता स्वपादच्छायाहता स्यामभैव ननम् ॥ ४८ ॥ अत्रोद्देशकः । आत्मच्छाया चतुःपादा वृक्षच्छाया शतं पदाम् । वृक्षोच्छ्रायः को भवेत्स्वपादमानेन तं वद ॥ ४९ ॥ वृक्षच्छायायाः सङ्ख्यानयनोदाहरणम् । आत्मच्छाया चतुःपादा पञ्चसप्ततिपिर्यंतम् । शतं वृक्षोन्नतिवृक्षच्छाया स्यात्कियती तदा ॥ ५० ॥ . पुरतो पोजनान्यष्टौ गत्वा शैलो दशोदयः । स्थितः पुरे च गत्वान्यो योजनाशीतितस्ततः ॥ ५१ ॥ तदग्रस्थाः प्रदृश्यन्ते दीपा रात्रौ पुरे स्थितैः । पुरमध्यस्थशैलस्यच्छाया पूर्वागमूलयुक् । अस्य शैलस्य वेधः को गणकाशु प्रकथ्यताम् ॥ ५२ ।। इति सारसङ्गहे गणितशास्त्रे महावीराचार्यस्य कृतौ छायाव्यवहारो नाम अष्टमः समाप्तः । समाप्तोऽयं सारसङ्गहः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy