SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ छायाव्यवहारः. तस्मिन् काले पश्चात्ताश्रिता का भवेद्गणक । आरूढच्छायाया आनयनं वेत्सि चेत्कथय ॥ ३९३ ॥ शङ्कोर्दीपच्छायानयनसूत्रम् • शङ्कनितदीपोन्नतिराप्ता शङ्कप्रमाणेन । तल्लब्धहृतं शङ्कोः प्रदीपशङ्कुन्तरं छाया ॥ ४० ॥ अत्रोद्देशकः. शङ्कप्रदीपयोर्मध्ये षण्णवस्यङ्गलानि हि । द्वादशाङ्गलशकोस्तु दीपच्छायां बाशु मे । षष्टिर्दीपशिखोत्सेधो गणितार्णवपारग ।। ४२ ।। दीपशकुन्तरानयनसूत्रम् - शङ्कनितदीपोन्नतिराप्ता शङ्कप्रामाणेन । तलब्धहता शङ्कुच्छाया शङ्कुप्रदीपमध्यं स्यात् ॥ ४३ ॥ अादेशकः । शङ्कुच्छायाङ्गुलान्यष्टौ षष्टिर्दीपशिखोदयः । शङ्कुदीपान्तरं ब्रूहि गणितार्णवपारंग ॥ ४४ ॥ दीपोन्नतिसङ्ख्यानयनमूत्रम् - शङ्कुच्छायामक्तं प्रदीपशङ्कन्तरं सैकम् । शङ्कु प्रमाणगुणितं लब्धं दीपोन्नतिर्भवति ।। ४१ ।। अत्रोद्देशकः । शत्रुच्छायाद्विनिभैव द्विशतं शङ्कुदीपयोः । मन्तरं ह्यङ्गुलान्यत्र का दीपस्य समुन्नतिः ॥ ४६ ॥ 157
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy