SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 134 गणितसारसाहः. इष्टसङ्ख्यावाविसमचतुरश्रक्षेत्रं ज्ञात्वा तट्विसमचतुर क्षेत्रस्य सू. क्ष्मगणितफलसमानसूक्ष्मफलवदन्यद्विसमचतुरश्रक्षेत्रस्य भभुजमुरवसा - ख्यानयनसूत्रम्लम्बकताविष्टेनासमसङ्कमणीकृते भुजा ज्येष्ठा । हस्वयुतिवियुति मुरव भयुतिदलितं तलमुरवे द्विसमचतुरश्रे॥ १७३ ॥ भत्रोद्देशकः । भूरिन्द्रा दोर्विश्वे वक्रं गतयोऽवलम्बको रवयः । इष्टं दिक् सूक्ष्मं तत्फलवडिसमचतुरश्रमन्यत् किम् ॥ १७४ ॥ द्विसमचत्र क्षेत्रव्यावहारिकस्थूलफलसख्यां ज्ञात्वा तद्यावहारिकस्थूलफले इष्टसङ्ख्याविभागे कृते सति तद्विसमचतुर क्षेत्रमध्ये तत्तदागस्य मूमिसङ्ख्यानयनेऽपि तत्तत्स्थानावलम्बकसहख्यानयनेऽपि सू. त्रम् ---- रवण्डयुतिभक्ततलमुवि कत्यन्तरगुणितरवण्डमुरववर्गयुतम् । मूलमधस्तलमुखयुतदलहतलब्धं च लम्बकः क्रमशः ॥ १७५॥ अत्रोद्देशकः । वदनं सप्तोक्तमधः क्षितिस्त्रयोविंशतिः पुनस्त्रिंशत् । बाहू द्वाभ्यां भक्तं चैकैकं लब्धमत्र का भूमिः ॥ १७६॥ ममिर्दिषष्ठिशतमथ चाष्ठादश वरनमत्र सन्दृष्टम् । लम्बश्चतुश्शतीदं क्षेत्रं भक्तं नरेश्चतुर्भिश्च ॥ १७७ ॥ एकद्विकत्रिकचतुःरवण्डान्यकैकपुरुषलब्धानि । प्रक्षेपतया गणितं तलमप्यवलम्बकं ब्रूहि ॥ १७८॥ भूमिरशीतिर्वदनं चत्वारिंशञ्चतर्गणा षष्टिः । अवलम्बकप्रमाणं त्रीण्यष्टौ पञ्च रवण्डानि ॥ १७९ ।।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy