SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 188 क्षेत्रगणितव्यवहारः. त्रिसमचतुर श्रस्योदाहरणम्। गणितं सूक्ष्मं पश्च त्रयोदश व्यावहारिकं गणितम् । त्रिसमचतुरश्रबाहून सश्चिन्त्य सरवे ममाचक्ष्व ।। १६७ ॥ व्यावहारिकस्थूलफलं सूक्ष्मफलं च ज्ञात्वा तद्यावहारिकस्थूलफलवत्सूक्ष्मगणितफलवत्समत्रिभुजानयनस्य च समवृत्तक्षेत्रव्यासानयनस्य च सूत्रम् धनवर्गान्तरमूलं यत्तन्मूलाट्विसङ्गणितम् । बाहुस्त्रिसमत्रिभुने समस्य वृत्तस्य विष्कम्भः ॥ १६८॥ अत्रोद्देशकः । स्थूलं धनमष्टादश सूक्ष्मं त्रिघनो नवाहतः करणिः । . विगणय्य सम्वे कथय त्रिसमत्रिभुजप्रमाणं मे ॥ ११९ ॥ पश्चकृतेर्वों दशगणितः करणिर्भवदिदं सूक्ष्मम । स्थूलमपि पश्चसप्ततिरेतको वृत्तविकम्भः ॥ १७० ॥ व्यावहारिकस्थूलफलं च सूक्ष्मगणितफलं च ज्ञात्वा तद्यावहारिकफलवत्तत्सूदमफलवडिसमत्रिभुजक्षेत्रस्य भभजाप्रमाणसङ्ख्ययोरानयनस्य सूत्रम् फलवर्गान्तरमूलं द्विगुणं भावहारिकं बाहः । मम्यर्धमूलभक्ते द्विसमत्रिभुजस्य करणमिदम् ।। १७१ ॥ अत्रोदेशकः । मूल्मधनं षष्टिरिह स्थूलधनं पचपष्टिरुद्दिष्टम् । गणयित्वा हि सरवे हिसमत्रिभुजस्य पुजसङ्ख्याम ।। १७२ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy