SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 116 गणितसारसङ्गहः अत्रोद्देशकः । पश्चदशबाहुकस्य क्षेत्रस्याभ्यन्तरं बहिर्गणितम् । चतुरश्रस्य च वृत्तव्यवहारफलं ममाचक्ष्व ॥ ४८ ॥ इति व्यावहारिकगणितं समाप्तम् । अथ सूक्ष्मगणितम्. इतः परं क्षेत्रगणिते सूक्ष्मगणितव्यवहारमुदाहरिष्यामः । तद्यथा' -- आबाधावलम्बकानयनसूत्रम् ----- मुजकृत्यन्तरभूतभूसङ्कमणं त्रिबाहुकाबाधे । तद्भुनवर्गान्तरपदमवलम्बकमाहुराचार्याः ॥ ४९ ॥ सूक्ष्मगणितानयनसूत्रम्भुजयुत्यर्धचतुष्काढुजहीनाद्धातितात्पदं सूक्ष्मम् । अथवा मुरवतलयुतिदलमवलम्बगुणं न विषमचतुरश्रे ॥ ५० ॥ अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ दण्डा मूर्बाहको समस्य त्वम् । सूक्ष्मं वद गणितं मे गणितविदवलम्बकाबाधे ॥ ५१ ॥ द्विसमत्रिभुजक्षेत्रे त्रयोदश स्युर्भुजद्वये दण्डाः । दश भूरस्याबाचे अथावलम्ब च सूक्ष्मफलम् ॥ १२ ॥ विषमत्रिभुजस्य भुजा त्रयोदश प्रतिभुजा तु पश्चदश । भूमिश्चतुर्दशास्य हि किं गणितं चावलम्बकाबाधे ॥ १३ ॥ I after this M adds the following :-त्रिभुजक्षेत्रस्य अपस्थितभामिसंस्पृष्ठरवाया नाम अवलम्पक: स्यात् । भुजद्वयसंयोगस्थानमारभ्य
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy