SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ क्षेत्रगणितव्यवहारः 115 अत्रोदेशकः । षड्बाहुकस्य बाहोविष्कम्भः पञ्च चान्यस्य । व्यासस्त्रयो भुनस्य त्वं षोडशबाहुकस्य वद ॥ ४० ॥ त्रिभुनक्षेत्रस्य भुजः पञ्च प्रतिबाहरपि च सप्त धरा षट् । अन्यस्य षडअस्य टेकादिषडन्तविस्तारः ॥ ४१ ॥ मण्डलचतुष्टयस्य हि नवविष्कम्भस्य मध्यफलम् । षट्पश्चचतुव्योसा वृत्तत्रितयस्य मध्यफलम् ॥ ४२ ॥ धनुराकारक्षेत्रस्य व्यावहारिकफलानयनसुत्रम् ..... कृत्वेषुगुणसमासं बाणार्धगुणं शरासनं गणितम् । शरवर्गात्पश्चगुणाज्यावर्गयुतात्पदं काष्ठम् ॥ ४३ ॥ __ भत्रोदेशकः । ज्या षाविंशतिरेषा त्रयोदशेषश्च कार्मुकं दृष्टम् । किं गणितमस्य काठं किं वाचक्ष्वाशु मे गणक || ४४ ॥ बाणगुणप्रमाणानयनसूत्रम् --- गुणचापकृतिविशेषात् पाहतात्पदमिषुः समुदिष्टः । शरवर्गात्पश्चगुणादना धनुषः कृतिः पदं नीवा ॥ १५ ॥ अत्रोदेशकः । भस्य धनुःक्षेत्रस्य शरोऽत्र न ज्ञायते परस्यापि । न ज्ञायते च मौर्वी तद्यमाचक्ष्व गणितज्ञ ॥ ११ ॥ बहिरन्तश्चतुर अकसत्तस्य व्यावहारिकफलानयनसूत्रम् बाहो वृत्तस्येदं क्षेत्रस्य फलं त्रिसंगुणं दलितम् । अभ्यन्तरे तदर्ध विपरीते तत्र चतुर श्रे ॥ १७ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy