SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 118 क्षेत्रगणितव्यवहारः अत्रोद्देशकः । चत्वालक्षेत्रस्य व्यासस्तु भसयकः परिधिः । षट्पञ्चाशदष्टं गणितं तस्यैव किं भवति ॥ २६ ॥ कूर्मनिभस्योन्नतवृत्तस्योदाहरणम्विष्कम्भः पश्चदश दृष्टः परिधिश्च पत्रिंशत् । कूर्मनिभे क्षेत्रे किं तस्मिन् व्यवहारजं गणितम् ॥ २७ ॥ अन्तश्चक्रवालवृत्तक्षेत्रस्य बहिश्चक्रवालवृत्तदोत्रस्य च व्यवहारफलानयनसूत्रम् निर्गमसहितो व्यासस्त्रिगुणो निर्गमगुणो बहिणतम् । रहिताधिगमव्यासादभ्यन्तरचक्रवालवृत्तस्य ॥ २८ ॥ अत्रोद्देशकः । व्यासोऽष्टादश हताः पुनर्बहिनिर्गतास्त्र यस्तत्र । व्यासोऽष्टादश हम्ताश्चानः पुनरधिगतास्त्रयः किं स्यात् ।। २९ ।। समवत्तक्षेत्रस्य व्यावहारिकफलं च परिधिप्रमाणं च व्यासप्रमाणं च संपोज्य एतत्संयोगसङ्ख्यामेव स्वीकृत्य तत्संयोगप्रमाणराशेः सकाशात पथक् परिधिव्यासफलानां सङ्यानयनसूत्रम् .... गणिते द्वादशगुणिते मिश्रप्रक्षेपकं चतुःषष्टिः । तस्य च मुलं कृत्वा परिधिः प्रक्षेपकपदोनः ॥ ३० ॥ अत्रोदेशकः । परिधिव्यासफलानो मिश्र पोडशशतं सहस्रयुतम् । कः परिधिः किं गणितं व्यासः को वा ममाचक्ष्व ॥१॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy