SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 112 गणितसारसन्हः उत्तक्षेत्रफलानयनसूत्रम्-- त्रिगुणीकृतविष्कम्भः परिधिासार्धवर्गराशिरयम् । त्रिगुणः फलं समेऽर्धे वृत्तेऽधैं प्राहुराचार्याः ॥ १९ ॥ अत्रोद्देशकः । व्यासोऽष्टादश उत्तस्य परिधिः कः फलं च किम् । व्यासोऽष्टादश सत्ताधे गणितं किं वदाशु मे ॥ २० ॥ आयतवृत्तक्षेत्रफलानयनसूत्रम्व्यासार्धयुतो द्विगुणित आयतत्तस्य परिधिरायामः । विष्कम्भचतुर्मागः परिवेषहतो भवेत्सारम् ॥ २१ ॥ अत्रोद्देशकः । क्षेत्रस्यायतवृत्तस्य विष्कम्भो द्वादशैव तु । मायामस्तत्र षट्त्रिंशत् परिधिः कः फलं च किम् ॥ २२ ॥ शलाकारवृत्तस्य फलानयनसूत्रम् ----- वदना|नो व्यासस्त्रिगुणः परिधिस्तु कम्बुकावृत्ते । वलयार्धकृतित्र्यंशो मुरवार्धवर्गत्रिपादयुतः ।। २३ ॥ अत्रोद्देशकः । व्यासोऽष्टादश हस्ता मुरवविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं कथय त्वं कम्बुकाइत्ते ॥ २४ ॥ निम्नोन्नतत्तयोः फलानयनसूत्रम् परिधेश्च चतुर्भागो विष्कम्भगुणः स विद्धि गणितफलम् । चत्वाले कूर्मनिमे क्षेत्रे निम्नोन्नते तस्मात् ॥ २१ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy