SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 95 मिश्रकव्यवहारः अत्रोद्देशकः । पनसानि द्वात्रिंशन्नीत्वा योजनमसौ दलोनाष्टौ । गृहात्यन्तर्भाटकमधै भनोऽस्य किं देयम् ॥ २२७ ॥ • द्वितीयतृतीययोजनानयनस्य सूत्रम् भरभाठकसंवर्गोऽद्वितीयभतिकृतिविवर्जितश्छेदः । तत्यन्तरभरगतिहतेर्गतिः स्याद द्वितीयस्य ॥ २२८ ॥ अत्रोद्देशकः । पनसानि चतुर्विंशतिमा नीत्वा पञ्चयोजनानि नरः । लमते ततिमिह नव षड्भृतिवियुते द्वितीयनृगतिः का।। २२९॥ बहुपद भाटकानयनस्य सूत्रम् सन्निहितनरहतेषु प्रागुत्तरमिश्रितेषु मार्गेषु । व्यावृत्तनरगुणेषु प्रक्षेपकसाधित मूल्यम ।। २३० ॥ अत्रोद्देशकः। शिबिका नयान्त पुरुषा विंशतिरथ योजनद्वयं नषाम् । वृत्ति-नाराणां विंशत्यधिकं च सप्तशतम् ॥ २३१ ॥ क्रोशद्वये निवृत्ती वावुभयोः क्रोशयोस्त्रयश्चान्ये । पश्च नरः शेषार्धाद्यावृत्ताः का भृतिस्तपाम ॥ २३२ ॥ इष्टगुणितपोट्टलकानयनसूत्रम्---- सैकगुणा स्वस्वेष्टं हित्वान्यान्यवशेषमितिः । अपवर्त्य योज्य मूलं(विष्णोः) कृत्वा ढंगकेन मूलेन ।।२३३ ।। पूर्वापवर्तराशीन् हत्वा पूर्वापवर्तगशियुतेः । पृथगेव पृथक् त्यक्त्वा हस्तगताः स्वधनसङ्ख्याः स्युः ।।२३ ४ ।। ताः स्वस्वं हित्वैव त्वशेषयोगं पृथक पृथक स्थाप्य । स्वगणनाः स्वकरगतैरूनाः पोटलकसमयाः स्युः ।। २३५।। 'Bonits पद here.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy