SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मिश्रकव्यवहारः 8 विषमकुटीकारः ॥ इतः परं विषमकुट्टीकारं व्याख्यास्यामः । विषमकुट्टीकारस्य सूत्रम्-- • मतिसङ्गाणिती छेदी योज्योनत्याज्यसंयुतौ राशिहतौ । भिन्ने कुट्टीकारे गुणकारोऽयं समुद्दिष्टः ॥ १३४३ ॥ अत्रोद्देशकः । राशिः षट्रेन हतो दशान्वितो नवहतो निरवशेषः । दशभित्नश्च तथा तद्गुणको' को ममाशु सङ्कथय ।। १३५ ॥ मकलकुट्टीकारः॥ सकलकुट्टीकारस्य सूत्रम्भाज्यच्छेदाग्रशेषैः प्रथमहतिफलं त्याज्यमन्यांन्यभक्तं न्यस्यान्ते साग्रमूवँरुपरिगुणयुतं तैस्समानासमाने । वर्णनं व्याप्तहारौ गुणधनमृणयोश्चाधिकाग्रस्य हार हत्या हत्वा तु सामान्तरधनमाधिकाग्रान्वितं हारघातम ।। १३१॥ भत्रोद्देशकः । सप्तोत्तरसप्तत्या युतं शतं योज्यमानमष्टत्रिंशत् । सैकशतद्वयभक्तं को गुणकारो भवेदत्र || १३७ ॥ पश्चत्रिंशत् व्युत्तरषोडशपदान्येव हाराश्च । । द्वात्रिंशयाधिकका व्युत्तरतोऽग्राणि के धनर्णगुणाः ॥ १३॥ अधिकाल्पराश्योर्मूलमिश्रविभागसूत्रम्-- ज्येष्ठनमहाराशेर्जघन्यफलनाडितानमपनीय । फलवर्गशेषभागो ज्येष्ठार्थोऽन्यो गुणस्य विपरीतम् ॥ १३९ ॥ 'B गुणकारी.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy