SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 80 गणितसारसग्रहः बनान्तरे दाडिमराशयस्ते पान्यैस्त्रयस्सप्तभिरेकशेषाः । सप्त त्रिशेषा नवभिर्विभक्ताः पञ्चाष्टभिः के गणक हिरग्राः ।। १२८॥ भक्ता द्वियुक्ता नवभिस्तु पश्च युक्ताश्चतुर्भिश्च षडष्टभिस्तैः । पान्थैर्जनैस्सप्तभिरेकयुक्ता चत्वार एते कथय प्रमाणम् ।। १२९ ॥ अग्रशेषविभागमूलानयनसूत्रम्शेषांशाग्रवधो युक् स्वाग्रेणान्यस्तदंशकेन गुणः । पावदागास्तावद्विच्छेदाः स्युस्तदग्रगुणाः ॥ १३० ॥ अत्रोद्देशकः । . मानीतवत्याम्रफलानि पुंसि प्रागेकमादाय पुनस्तदर्धम् । गतेऽग्रपुत्रे च तथा जघन्यस्तत्रावशेषार्धमथो तमन्यः ॥ ११ ॥ प्रविश्य जैनं भवनं त्रिपूरुषं प्रागेकमभ्यर्च्य जिनस्य पादे'। शेषत्रिभागं प्रथमेऽनुमाने तथा द्वितीये च तृतीयके तथा ॥ १२ ॥ शेषत्रिभागह यतश्च शेषऽयंशद्वयं चापि ततस्विभागान् । कृत्वा चतुर्विशतितीर्थनाथान् . समर्चयित्वा गतवान् विशुद्धः ॥ १३३ ॥ इति मिश्रकव्यवहारे साधारणकुटीकारः समाप्तः ॥ The M88. giro on, which does not seem to be correct bero. B roade sur पारे.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy