SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 80 गणितसारसङ्ग्रहः काकुकारः ॥ इतः परं वल्लिकाकुट्टीकारगणितं व्याख्यास्यामः । कुट्टीकारे बल्छिकागणितन्यायसूत्रम्- छित्वा छेदेन राशि प्रथमफलम पोह्याप्तमन्योन्यभक्तं स्थाप्योर्ध्वाधर्यतोऽधो मतिगुणमयुजालपेऽवशिष्टे धनर्णम् । छित्वाधः स्वोपरिनो परियुतहर भागोऽधिकाग्रस्य हारं छित्वा छेदेन साग्रान्तरफलमधिकाग्रान्वितं हारघातम् ॥ ११९ ॥ अत्रोद्देशकः । 5: जम्बूजम्बीररम्भाकमुकपनसरखर्जूर हिन्तालतालीपुनागाम्राद्यनेकद्रमकुसुमफलैर्ननशास्वाधिरूढम् । भ्राम्यङ्गानवापीशुकपिककुलनानाध्वनिव्याप्तदिकं पान्थाः श्रान्ता वनान्तं श्रमनुदममलं ते प्रविष्टाः प्रहृष्टाः ॥ ११६ 11 राशित्रिषष्टिः कदलीफलानां सम्पीड्य संक्षिप्य च सप्तभिस्तैः । पान्थैस्त्रयोविंशतिभिर्विशुद्धा राशेस्त्वमेकस्य वद प्रमाणम् ॥ ११७ ॥ राशीन् पुनर्द्वादश दाडिमानां समस्य संक्षिप्य च पञ्चभिस्तैः । पान्यैर्नरैविंशतिभिर्निरेकै - भक्तांस्तथैकस्य वद प्रमाणम् | ११८३ ॥ वाशी पथिको यक त्रिंशत्समूहं कुरुते त्रिहीनम् ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy