SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मिश्रकव्यवहारः अर्धत्रिपादभागा धनानि षट्पञ्चमांशकाश्चरमार्घः । एकार्घेण क्रीत्वा विक्रीय व समधना जाताः ॥ १०८ ॥ पुनराप अन्त्यार्धे भिन्ने सति समधनानयनसूत्रम्ज्येष्ठांशद्विहरहतिः सान्त्यहरा विक्रयो ऽन्त्यमूल्यन्नः । नैको द्व्यखिलहरघ्नः स्यात्क्रयसङ्ख्यानुपातोऽथ ॥ १०९ ॥ अत्रोद्देशकः । अर्थ हौ ध्यंशौ च त्रीन् पादांशांश्च सङ्गृह्य | विक्रीय क्रीत्वान्ते पचभिरक्ङ्ग्यंशकैस्समानधनाः ॥ ११० ॥ इष्टगुणेष्टसङ्ख्यायामिष्टसङ्ख्यासमर्पणानयनसूत्रम्- अन्त्यपदे स्वगुणहते क्षिपेद्पान्त्यं च तस्यान्तम् । तेनोपान्त्येन भजेद्यलब्धं तद्भवेन्मूलम् ॥ १११ ॥ अत्रोद्देशकः । कचिच्छ्रावक पुरुषश्चतुर्मुखं जिनगृहं समासाद्य । पूजां चकार भक्त्या सुरभीण्यादाय कुसुमानि ॥ ११२ ॥ द्विगुणमभूदाद्य मुखे त्रिगुणं च चतुर्गुणं च पवगुणन् । सर्वत्र पश्ञ्च पञ्च च तत्सङ्ख्याम्भोरुहाणि कानि स्युः ।। ११३ ।। चतुर्भागगुण पथार्धगुणास्त्रि सप्ताष्टौ ।' भक्तैर्भक्त्याभ्यो दत्तान्यादाय कुसुमानि ॥। १९४३ ।। इति मिश्रकव्यवहारे प्रक्षेपक कुकारः समाप्तः ॥ 79 The following stanza is added in M after stanza No. 119g, but it is not found B: resureभागा धनानि पपश्वमांशकान्त्यार्थः । एकार्घेण क्रीत्वा विक्रीय न ममधना जाताः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy