SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गणितसारसहः बहुमूलकालादिमिश्रावमागानयनसूत्रम्विमजेत्स्वकालताडितमूलसमासेन फलसमासहतम् । कालाभ्यस्तं मूलं पृथक् पृथक् चादिशेदृद्धिम् ।। ३७ ॥ अत्रोद्देशकः । चत्वारिंशत्रिंशविंशतिपञ्चाशदत्र मूलानि । मासाः पश्चचतुस्त्रिकषट् फलपिण्डश्चतुस्त्रिंशत् ॥ ३८ ॥ बहुमूलमिश्रविभागानयनसूत्रम्स्वफलैस्स्वकालभक्तस्तद्युत्या मूलमिश्रधनराशिम् । 'छिन्द्यादशं गुणयेत् समागमो भवति मूलानाम् ।। ३९ ॥ अत्रोद्देशकः। दशषत्रिपञ्चदशका रद्धय इषवश्चतुस्त्रिषण्मासाः । मूलसमासो दृष्टश्चत्वारिंशच्छतेन संमिश्रा ॥ ४० ॥ पश्चार्धषड्दशापि च सार्धाः षोडश फलानि च त्रिंशत् । मासास्तु पश्च षट् खलु सप्ताष्ट दशाप्यशीतिरथ पिण्डः ॥ ४१ बहुकालामश्राविभागानयनसूत्रम्--- स्वफलैः स्वमूलभक्तैस्तद्युत्या कालमिश्रधनराशिम् । 'छिन्द्यादशं गुणयेत् समागमो भवति कालानाम् ॥ ४२ ॥ अत्रोद्देशकः । चत्वारिंशत्रिंशदिशतिपञ्चाशदत्र मूलानि । ' दशट्विपञ्चदश फलमष्टादश कालमिश्रधनराशिः ॥ ४३ ॥ प्रमाणराशी फलेन तुल्यमिच्छाराशिमूलं च तदिच्छाराशौ वृद्धि The M99. road fpoort wbiob does not seem to be corroot.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy