SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मिभकन्यवहारः 89 मत्रोद्देशकः । सप्तत्या वृद्धिरियं चतुःपुराणाः फलं च पञ्चकतिः । मिश्र नव पञ्चगुणाः पादेन युतास्तु किं मूलम् ॥ ३० ॥ त्रिकषश्या दत्वैकः किं मूलं केन कालेन । प्राप्तोऽष्टादशवृद्धि षट्षष्टिः कालमूलमिश्रं हि ॥ ३१ ॥ अध्यर्धमासिकफलं षष्ट्याः पश्चार्धमेव सन्दृष्टम् । वृद्धिस्तु चतुर्विंशतिरथ षष्टिर्मूलयुक्तकालश्च ॥ ३२ ॥ प्रमाणफलेच्छाकालमिश्रविभागानयनसूत्रम् मूलं स्वकालवाद्धिहिकतिगुणं छिन्नमितरमूलेन । मिश्रकृतिशेषमूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥ १५ ॥ अत्रोद्देशकः । मध्यर्धमासकस्य च शतस्य फलकालयोन मिश्रधनम् । द्वादश दलसंमिश्रं मूलं त्रिंशत्फलं पश्च ।। ३४ ॥ . मूलकालवृद्धिमिश्रविभागानयनसूत्रममिश्रादुनितराशिः कालस्तस्यैव रूपलाभेन । सैकेन भजेन्मूलं स्वकालमूलानितं फलं मिश्रम ॥ ३५ ॥ मत्रोदेशकः । पचकशतप्रयोगे न ज्ञातः कालमूलफलराशिः। तन्मिश्र 'हाशीतिर्मूलं किं कालवृद्धी के ॥ ३१ ॥ This wrong form in the roading found in the M88.; and the correct for don not satisfy the oxigencies of the metro. Um
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy