SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 66 गणितसारसङ्ग्रहः व्यर्धाष्टकशतयुक्तास्त्रिंशत्कार्षापणाः पणाश्चाष्टौ ॥ . मासाष्टकेन जाता दलहीनेनैव का वृद्धिः ॥ ६ ॥ षष्ट्या वाद्विदृष्टा पञ्च पुराणाः पणत्रयविमिश्राः । मासद्वयेन लब्धा शतवृद्धिः का तु वर्षस्य ॥ ७ ॥ सार्धशतकप्रयोगे सार्धकमासेन पञ्चदश लामः । मासदशकेन लब्धा शतत्रयस्यात्र का वृद्धिः ॥ ८ ॥ साष्टशतकाष्टयोगे त्रिषष्टिकार्षापणा विशा दत्ताः । सप्तानां मासानां पञ्चमभागान्वितानां किम् ॥ ९ ॥ मूलानयनसूत्रम्-- मूलं खकालगुणितं स्वफलेन विभाजितं तदिच्छायाः। • कालेन भजेल्लब्धं फलेन गुणितं तदिच्छा स्यात् ॥ १० ॥ अत्रोद्देशकः । पश्चार्धकशतयोगे पञ्च पुराणान्दलोनमासौ द्वौ । वृद्धिं लभते कश्चित् किं मूलं तस्य मे कथय ॥ ११ ॥ सप्तत्याः सार्धमासेन फलं पश्चार्धमेव च । व्यर्धाष्टमासे मूलं किं फलयोस्सार्धयोईयोः ॥ १२ ॥ त्रिकपश्वकषटूशते यथा नवाष्टादशाथ पञ्चकृतिः। पश्चांशकेन मिश्रा षट्सु हि मासेषु कानि मूलानि ॥ १३ ॥ कालानयनसूत्रम्-- कालगुणितप्रमाणं स्वफलेच्छाभ्यां हृतं ततः कृत्वा । तदिहेच्छाफलगुणितं लब्धं कालं बुधाः प्राहुः ॥ १५ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy