SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पचमः मिश्रकव्यवहारः. प्राप्तानन्तचतुष्टयान् भगवतस्तीर्थस्य कर्तृन् जिनान् सिद्धान् शुद्धगुणांस्त्रिलोकमहितानाचार्यवर्यानपि । सिद्धान्तार्णवपारगान् भवभृतां नेतनुपाध्यायकान् साघून् सर्वगुणाकरान् हितकरान् वन्दामहे श्रेयसे ॥ १॥ इतः परं मिश्रगणितं नाम पञ्चमव्यवहारमदाहरिष्यामः । तद्यथासस्क्रमणसंज्ञाया विषमसङ्क्रमणसंज्ञायाश्च सुत्रम् युतिवितिदलनकरणं सक्रमणं छेदलब्धयो राश्योः । सक्रमणं विषममिदं प्राहुगणितार्णवान्तगताः ॥ २ ॥ अत्रोद्देशकः । द्वादशसङ्ख्याराशेाभ्यां सक्रमणमत्र किं भवति । तस्माद्राशेर्मक्तं विषमं वा किं तु सहक्रमणम् ॥ ३ ॥ पश्चराशिकविधिः ॥ पश्चराशिकवरूपवृद्ध्यानयनसूत्रम्इच्छाराशिः स्वस्य हि कालेन गुणः प्रपाणफलगुणितः । कालप्रमाणभक्तो भवति तदिच्छाफलं गणिते ॥ ४ ॥ अत्रोद्देशक । त्रिकपश्चकपदृशते पचाशत्वष्टिसप्ततिपुराणाः । लाभार्थतः प्रयुक्ताः का दिर्मासषट्स्य ॥ ५ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy