SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-२१ । २२ कालस्योपादानकारणभूतं द्रव्यं तेनापि कालरूपेण भाव्यम् । इन्धनाग्निसहकारिकारणोत्पन्नस्यौदनपर्यायस्य तन्दुनोपादानकारगवत, अथ कुम्भकारचक्रचीवरादिबहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानकारणवत्, अथवा नरनारकादिपर्यायस्य जीवोपादानकारगणवदिति । तदपि कस्मादुपादानकारणसदृशं कार्य भवतीति वचनात् । अथ मतं "ममयादिकालपर्यावाणां कालद्रव्यमुपादानकारणं न भवति; किन्तु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुस्तथा निमेषकालोत्पत्तौ नयनपुटविघटनं. तथैव घटिकाकालपर्यायोत्पत्ती घटिकासामग्रीभूनजन्नभाजनपुम्पहन्तादिव्यापागे, दिवसपर्याये तु दिनकरबिम्बमुपादानकारणमिति नैवम् । यथा तन्दुलोपादानकारणोत्पन्नस्य सदोदनप र्यायस्य शुक्लकृष्णादिवर्णा, सुरभ्यसुरभिगन्ध-स्निग्धरुक्षादिस्पर्श-मधुरादिरसविशेषम्पा गुणा दृश्यन्ते । तथा पुनपरगाणुनयनपुटविघटन जन्नभाजनपुरुषव्यापारादिदिनकरविम्बरूपैः पुद्गलपर्यायैरुपादानभूतैः समुत्पन्नानां समयनिमिषघटिकादिकालपर्यायाणामपि शुक्लकृष्णादिगुणा: प्राप्नुवन्ति न च तथा । उपादानकारणसद्रशं कार्यमिति वचनात् किं बहुना । योऽसावनाद्यनिधनतस्थैवामूर्तो नित्यः समयाद्युपादानकारणभूतोऽपि समयादिविकल्परहितः कालाणुद्रव्यरूपः स निश्चयकालो, यस्तु गादियान्नसमयविकारहगतिविलिनव्यवहारविकल्परूपस्तस्यैव द्रव्यकालस्य पर्यायभूतो व्यवहारकाल इति । अयमत्र भावः-यद्यपि काललब्धिवशेनानन्तसुखभाजनो भवति जीवस्तथापि विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मत्त्वस्य सम्यकश्रद्धानजागागुष्टानगनग्नबहिर्द्रव्येच्छानिवृत्तिलक्षणतपश्चरणरूपा या निश्चयचतुर्विधाराधना सैव तत्रोपादानकारणं ज्ञातव्यं न च कालस्तेन स हेय इति ।। २१ ॥ अथ निश्चयकालस्यावस्थानक्षेत्रं द्रव्यगणनां च प्रतिपादयति । . . ब्याख्या । "लोयायपदेसे इक्कक्के जे द्विया हु इक्का" लोकाकाशप्रदेष्वेकैकेषु ये स्थिता एकैकसंख्योपेता “हु', स्फुटं क इव "रयणाणं रासी मिव" परस्परतादात्म्यपरिहारेण रत्नानां राशिरिव। "ते कालाणू "तेकालाणवः । कति संख्योपेताः । “असंखदव्वाणि' लोकाकाशप्रमितासंख्येयद्रव्याणीति । तथाहि यथाङ्ग लिद्रव्यस्य यस्मिन्नेव क्षणे वक्रपर्यायोत्पत्तिस्तस्मिन्नेव क्षणे पूर्वप्राजलपर्यायविनाशोङ्ग लिरूपेण ध्रौव्यमिति द्रव्यसिद्धिः । यथैव च
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy