SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६०. प्रमाणसुन्दरः। तच्छिप्यः पद्ममेरुः श्रुत सलिलनिधिः पारदृश्वा मितद्रुः श्रौतस्मार्त्तागमानामसकलसकलब्रह्मवेदी विनेयः ।। स तस्य पद्मसुन्दरः प्रमाणसुन्दरं व्यधात् । प्रमाणयन्तु कोविदा. प्रमाणिकामिमां गिरम् ।। युग्मम् ।। कराऽग्निजलधीन्दुके' नृपतिविक्रमादित्यतो जगञ्जनकृतोत्सवे प्रवरमाघमासे सिते । प्रमाणनयसुन्दरं जिनमताश्रितानन्दनं समर्थमुनिभिर्वरं लिखितमाशु हर्षप्रदम् ॥ सर्वज्ञोदितहेतुयुक्तिनिकर . स्याद्वादमुद्राङ्कितै र्जाग्रन्मोहमहाभरैकविलसन्मिथ्यादृशां यन्मतम् । तच्चानेकमहत्कदाग्रहजुषामेकान्तवादात्मकं तूर्णं जीर्णपटीतटीव शतधा संभिद्यते तत्क्षणात् ॥ इति श्रीप्रमाणसुन्दरप्रकरणम् समाप्तमिदम् ॥ १. विक्रमसवत १७३२
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy